________________
प्रथम- प्रस्तावः
श्री चम्पकमाला - चरित्रम् कृते सति प्रामाण्यं खल्वधिकमुत्पद्यते महतामपि ।" इत्यवधार्य देव इव शक्तिमान् नीलाम्बरं दधान एकाकी तीक्ष्णासिपाणिः स राजा शय्यां विहाय तत्परीक्षायै गुप्त्या नगरे सर्वत्रेतस्ततः पर्यटन् क्वचिदेकत्र क्रीडन्त्यौ, रूपलावण्यादिगुणोत्करे, चतुरतरे, द्वे कन्येऽपश्यत्। तत्रावसरे तयोर्मिथः सम्भाषणादिशुश्रूषया यावद्राजा स्थैर्येणाऽतिष्ठत्, तावत्तयोरेका प्रकृत्या सरला कन्यका प्रोवाचसखि ! यदाहं परिणीता सती श्वशुरालयं गमिष्यामि, तदा सोत्साहेन प्रेयांसमनवरतमसीमया प्रीत्या बाढं सेविष्ये । यतः "स्त्रीणां पतिसेवनं महाफलं सुखावहं स्वर्गापवर्गजनकमित्युवाच नीतिः।" किञ्च गृहकृत्यादि यद्यदादेक्ष्यति पतिस्तदशेषं शिरसोपनीय सुखेन करिष्ये, अत्युच्चैर्वृत्तिमतिस्वान्ते च स्थापयिष्यामि सर्वदा । यस्मात्पतिव्रतायाः स्त्रियाः पतिरेव देवो न्यगादि, अतः स्वामिन आज्ञाप्रतिपालनमेव स्त्रीणां साधीयान् धर्मः प्रत्यपादि नीतिशास्त्रे । उक्तं च
-
न दानैः शुद्धयते नारी, नोपवासशतैरपि । अव्रतापि भवेच्छुद्धा, भर्तृहृद्गतमानसा ||५|| अन्धं वा कुब्जकं वाथ, कुष्ठं वा व्याधिपीडितम् । जीवितावधि भर्त्तारं, पूजयेत्सा महासती ||६|| त्यजेत्पुत्रं च मित्रं च पितरावपि शोभनौ ।
जीवितावधिभर्त्तारं, न त्यजेत् सा महासती ||७||
इत्थं नैतिकवचनमन्त्राक्षर श्रवणप्रणष्टधाट्यऽहं स्वप्राणनाथमाजन्म भजिष्ये खलु । इत्याकर्ण्य शाठ्यप्रकृतिका द्वितीया कन्या न्यगादीदेवम्-सखि ! नूनमहमेतत्कथनेन त्वां मुग्धां जानामि, यदेवमभिधत्से, ध्रुवमेषा ते समुक्तिस्त्वयि जाड्यमालस्यं च
200