SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्री कयवन्ना - चरित्रम् प्रागेव तस्या एकस्तरुणो निरपत्यश्च पुत्रः सरीसृपेण दष्टो ममार । गृहे च तस्याः समृद्धिर्महीयसी ववृते । तदानीन्तनराज भीत्या मृते च निरपत्ये सुते सर्वं धनं राजाऽऽत्मसात् करिष्यति, लुण्टाको वा सर्वमेतदपहरिष्यतीति भिया सा वृद्धा किलैवं प्रायतत । सा खलु स्त्रीजातीया भूत्वापि निजौजसा मत्या चैकवारं महौजसमपि पुंमांसं जयन्ती समासीत् । पुत्रवधूष्वपि निजप्रतापं तथा पातयामास यथा तदादेशमन्तरा पदमेकमपि चलितुं न शेकुस्ताः, तस्याः पुरस्तात् किमपि वक्तुमपि ता नैव प्रभवन्ति स्म, अस्या आदेशादेव ता इदमप्याचेरुः। अस्या मार्जारनयनमिव नयनं, राक्षसीसममाननं विलोक्यैव ता युवत्यो नितरां बिभ्यति स्म, अत एव दास्य इव तास्तदादेशमशेषमकार्यमपि कृतवत्यः । ततः प्रभाते जाते भानौ निजैः कनकतुलितैः करैरशेषां क्षितिं स्वर्णाभां वितन्वाने कयवन्ना जजागर। तदा दृशमुन्नीय चतुर्दिक्षु पातयन्नैकस्मिन्नतिभासुरे मनोहरे दिव्यागारे स्वं सुखासीनमपश्यत् पर्यङ्काऽधस्तादुपविष्टाश्चतस्रो युवतीरनिमेषं स्वमेव प्रेक्षमाणा अदर्शत् । यतो हि सा वृद्धा तेन सहालापादि कर्त्तुं ता आदिष्टवती । एकमपूर्वं देवविमानोपमं भवनं, द्वितीयां तत्राऽद्भुतविधायिचित्रादिशोभां च विलोक्य विलोक्याऽसौ चकितो जातः । तदा दध्यौ किमयं स्वप्नः सत्यं, असत्यम् वा? अर्थादहं जागर्मि ?, निद्रामि वा?, पुरा कदापि या नालोकितास्तास्तरुण्य एताः काः? भवनं चादः कस्य?, इयती सम्पत्तिः, एताः कान्ततमा मनोरमा विमानकल्पं भवनं च मम नैवासीदित्येवं यावद्विमर्शं करोति तावत्तत्रागत्य सा वृद्धा जगाद - वत्स! अद्य ते जागरितुमियान् प्रमादः कथं जातः ? प्रत्यहं सूर्योदयात् प्रागेव किलोत्थाय प्राभातिकं कर्म कुर्वन्नासीः, कथमेतास्ते कान्ता अपि कामविलासायासशिथिलास्त्वां न जागरयाञ्चक्रुः ?, पुत्र! 1. उस समय के राज नियम के भय से । 179
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy