________________
श्री कयवन्ना - चरित्रम् मया तु यावज्जीवं निजमनस्तस्मिन्नेकस्मिन्नेवाऽऽर्पितम्, तत्र वैपरीत्यं कदाप्यहं नैव करिष्यामि । या च तथा चिकीर्षति, साऽधमाधमतामन्धतां च लोके प्रथयतितमाम् । ततोऽहमन्यं दातारं गुणिनं वा नैव कामये । इत्थं कयवन्नां जिहासन्त्या तयाक्कया सह पौनःपुन्येन सा देवदत्ता कलहायमानाऽऽसीत् ।
यदाऽसौ वृद्धोक्तं नैव चक्रे, तदा साऽक्का तन्निष्काशनोपायं शोचन्ती प्रान्ते चैकस्मिन् दिवसे कयवन्नां परुषमेवमाचचक्षे'अरे! कीदृशोऽसौ निस्त्रपो मनागप्यस्य शरीरे लज्जा नोदेति । हंहो ! मातापित्रोर्मृत्यौ सत्यामप्यसौ स्वगेहमेतुं नेहते ईदृशस्य पशुकल्पस्य जन्मना केवलं क्षितिरेव भाराक्रान्ता बोभवीति । ' इति दुःसहां कटूक्तिं समाकर्ण्य तत्कालमेव स्वगेहं प्रत्यचालीत्सः । निर्याते चामुष्मिन् सर्वमेतद्विदित्वा चेखिद्यमाना सा देवदत्ता अक्कायै भृशं चुकोप ।
इतश्चाऽसौ निजप्रेयस्या जयश्रिया साकं यावदालपति तावत्सassभरणमण्डिता काचिदेकाऽबला तत्रागत्य पुरतस्तस्थौ । अभ्यधाच्च प्राणेश! शशाङ्कं विना चन्द्रिका चेत्तिष्ठेत्तर्हि त्वां विनाऽहमपि तिष्ठेयम्। त्वं च मां सुखेनाऽत्याक्षीः, अहं तु भवन्तं प्राणनाथं नैव त्यजामि, यावज्जीवं तत्रभवतो दासीभूयैव तिष्ठासामि, अभ्यर्थये चैतदेव यत्पुनरग्रेऽप्येवं मा त्याक्षीः ।
अये सुज्ञाः! सा देवदत्ता अक्कया सह कलहं विधाय कयवन्नां प्रेयांसमपश्यन्ती तदालयं वनमिव दुःखदमवगच्छन्ती सारभूतान्याभरणानि महार्हाणि वसनानि च लात्वा कयवन्नासदनमागात् । तत्रागत्य कुड्मलीकृत्य च पाणी निधाय च तदग्रे तान्याभरणानि न्यगादीदेवम् - जीवितेश ! एतानि पुरा त्वयैव दत्तानि, अग्रेऽपि सह देहेन चैषां स्वामी त्वमेवाऽसि, अत एतानि विक्रीय गृहव्यवस्था विधीयताम् । इत्याश्चर्यमालोकमाना जय श्रीर्यावच्चकिताऽभवत्ताव
176