SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् म्नोऽस्य द्वारमुद्घाट्य सुकृतकामुकैर्युष्माभिः कमलासनासीनोऽहं द्राग् दर्शनीयश्च । तेऽपि तथास्त्विति तद्वचः प्रपेदिरे । तदनु स सूरिराड् गर्भगेहान्तरागत्य मुक्तदोषः सद्य एव निजं मनो विशुद्ध वरध्याने न्ययूयुजत्। अथ सद्ध्यानयोगेन विषापहैर्मन्त्रैर्जाङ्गुलिक इव स निजाङ्गे प्रसृतं विषमपसार्य हुङ्कारनादमकरोत्। तदाकर्णयन्तस्ते सर्वे सभ्या भव्याः प्रमोदमापेदिरे । तदा तेषु सर्वेषु पश्यत्सु स सूरिः स्वयमेव नखल्वा छेदं कृत्वा कराङ्गुलीपल्लवदेश भाजो विषस्य बिन्दून् पतद्ग्रहान्तः पातयामास । तदैव सोऽपि योगी तत्रागत्य विषार्त्तिमुक्तं तं सूरिराजं भक्त्या प्रणम्य चारुतरं तदीयमध्यात्मरूपार्थयुतं गीतमुज्जगौ । तदा करुणावरुणालयः स सूरीश्वरोऽप्येनं योगिनमित्याख्यातवान्- 'योगिन् ! अद्यतनदिवसात्सप्तमे दिनेऽमुष्मात्सर्पाद्दष्टो मृतिमधिगमिष्यसि, एतत्सत्यमेव विदाङ्करोतु भवान्।' अथ कन्थकोटपुरमागत्याऽन्येन केनचिद् योगीन्द्रेण सह विवदमानः स योगी पुरा सूरिवरेण निगदिते दिवसे तस्मादेव सरीसृपात्सन्दष्टो ममार । तदा श्रीषेणसूरेरित्यद्भुतम्प्रभावं पश्यन् स सोलजन्मा मानसे भूयसीं चमत्कृतिं दधानो भृशममोमुदीत् । अथामुष्य गुरोरादेशमादाय भूयांसि श्रीसङ्घयात्राप्रभृतिधर्मकार्याणि चक्रिवानसौ कलिमलपटलक्षयकारी धरित्र्याश्च शृङ्गारहारः । इत्थं चिरं नानाविधधर्मकृत्यविधानेन मानुष्यं सफलीकृत्य जगज्जनोद्धारकः श्रीषेणसूरीश्वरमुखारविन्दतः सुधास्यन्दिधर्मतत्त्वं श्रावं श्रावं स सोलभूः स्वायुषः क्षये हरिलोचनपावनाय संसारममुमसारं मन्वानः स्वर्धाम निनाय । अमुष्मिन्निधनत्वमुपागते लोका एवमूचिवांसः - 'हन्त ! नूनमद्यैव वैरोचनिरेतस्माज्जगतीतलादमरपुरमियाय ? किमद्यैव सुकृती राजराजेश्वरः शिबिरपि स्मरणीयमाप्तवान् ?, 156
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy