SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् साहाय्येन नवीनामेकामणहिल्लवाडानगरीं गुर्वी कमनीयां न्यवासयत् । एषा गुर्जरदेशे सकलपुरवराणां मध्ये केन्द्रायिता जाता। एतन्नगरीगुणानाकर्ण्य श्रीमालपुरतस्तत्र निवसितुं श्रीमालिनो महेभ्या आयातुं लग्ना भूयांसः । तथान्येऽपि नानानगरादनेके जैनास्तत्र निवासाय समीयुः । तत्रैव तं वनराजं विधिवन्महता महेन राज्याभिषिक्तमकार्षुः। सिंहासनारूढः स तं चाम्पराजं महामात्यपदे न्ययुङ्क्त । 'निन्नग' नामानं धीमन्तं न्यायविचक्षणं मन्त्रिणं विदधे। एतत्पुत्रं रणकोविदाग्रेसरं लहीराभिधानं प्रसन्नो नरनाथः पट्टणपुरे न्यायाधीशमकरोत्। इतरानपि कियतो योग्यपुरुषान् कोषाध्यक्षतायामतिष्ठिपत्। कियतः प्रधानमन्त्रिप्रमुखानां राज्यकार्यकारिणामधस्तनाधिकारिणः कृतवान् । इत्थं तत्तदधिकारपदे तांस्ताञ्जनान् निपुणान् स्थापितवान् स क्षितिपतिः । इत्थमादित एव पट्टण - पुरीया अशेषा अपि जैना महेभ्यादिजना राज्यकार्यकर्त्तारो जज्ञिरे । एते खलु राजानं तां राजधानीमप्यात्मीयां मन्वाना मनसा वचसा कायेन धनेन च निजनिजाधिकारं नयेन चालयितुं प्रावर्त्तन्त ।' 'अथ पञ्चासरे या पार्श्वनाथप्रभुप्रतिमासीत्तां प्रतिमां तस्या नगर्या दुर्दशत्वे समुपागते सति महादोष्मान् वनराजो निजजनन्याः प्रत्याहिकार्चायै तत्र पाटणपुरे समानीय विशालं भव्यतमं मन्दिरं निर्माय तत्र विधिवत्प्रातिष्ठिपत् । असौ नरपतिश्चाम्पराजमहामात्यप्रभृतिजैनसमाजसंसर्गतस्तथा शीलगुणसूरिसदुपदेशतश्च जैनधर्मे श्रद्धालुर्भवन्नपि नृपत्वाद् धर्मान्तरेऽपि नित्योदारचेता अभवत्। वनराजभूपालात्परं तद्वंशे निरवच्छेदेन सप्तपुरुषान् यावद्राज्यमासीत्। तत्र सप्तमो राजा सामन्तसिंहाख्यो मद्यव्यसनित्वाद्राजयक्ष्ममहारोगग्रस्तो निरपत्यो ममार। अत एवाऽष्टनवत्युत्तरनवम्यां (९९८) शताब्द्यां चावडावंशीयमेतद्राज्यं सोलङ्किवंशीयस्य सामन्तसिंहनृपतेर्भागिनेयमूलराजस्य हस्तगतमध्य 129
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy