________________
श्री जगडूशाह-चरित्रम् तर्हि स पुमान् धम्मिल्लकुमारवदेव सुखमनुभवेत्। किं बहुना तपसा हि देवा अपि वशंवदीभूय तिष्ठन्ति। चक्रिणोऽपि यदा देवानाक्रष्टुं काङ्क्षन्ति तदा तेऽप्यष्टमं तप आचरन्त्येव। श्रीकृष्णवासुदेवोऽप्यष्टमतपोमहिम्नव श्रीशङ्केश्वर-पार्श्वनाथप्रतिमां नागलोकादिहाऽऽनीय जराराक्षसी जघान। अतो लोकेऽत्र यदसाध्यमस्ति कृत्यं तदपि तप एव विहितं सत् सुखेन साधयति। ____ या खलु भावना, सा हि भवमवश्यं नाशयति, यदाह 'भावना भवनाशिनी' एतच्चालीकं नास्ति। प्रथमचक्रवर्ती भरतमहाराज आदर्शभवने तिष्ठन् केवलं भावनामेव भावयन् कैवल्यमियाय। न ह्येक एव किन्तु तत्पदे संस्थिता अन्येऽप्यष्टौ राजानस्तद्वदेव भावनाभावनया प्रासकैवल्यज्ञाना मोक्षमीयुः। नर्तकीप्रेमनिबद्धाऽऽषाढभूतिरप्येकदा भरतचक्रवर्त्तिनामकं नाटकं चिकीए॒स्तत्रादर्शभवनमायातस्तत्कालमेव समुद्भूतविशुद्धभावनाप्रभावात्कैवल्यज्ञानमैषीत्। अरे! अद्यापि यदि मनसीदृशो विशुद्धो भावः क्षणमपि यस्य कस्यापि समुद्भवेत्, तर्हि सा भावना तस्य जीवस्यानेकभवसञ्चितानि कर्माणि विनाश्य लघुकर्माणं विदधात्यात्मानम्। तस्मादेष भावः श्रेयान् वरीवर्ति जगत्याम्।
महानुभावाः! दानशीलतपोभावनानामेकैकमपि जीवानामात्मकल्याणकारि विद्यते, तर्हि कुत्रचिदेकत्र वर्तमाना एते चत्वारः किमिति श्रेयो नो विदधीरन्? । इत्थं त्रयाणां देवगुरुधर्माणां तत्त्वानि सम्यगवगत्य किलैतत्तत्त्वत्रयीं भजन्ते। भक्त्या तानि समाराधयन्ति, तदेतद् व्यावहारिकं सम्यक्त्वं निगदन्ति शास्त्रकर्तारः। यावच्च सम्यक्त्वं नोदेति प्राणिनां तावन्तं कालं मुक्तिनगरीजिगमिषुगणनायामेष जीवो नैव गण्यते। तदेतत्सकृदप्यागत्य पुनः काममपगच्छेत्तावतापि भव्यजीवानां मुक्तिपथिकेषु गणना किल भवत्येव। जाते च सम्यक्त्वे जीवोऽयमर्धपुद्गलपरावर्तन
119