________________
श्री जगडूशाह-चरित्रम् नाभोगिकमिथ्यात्वं निगद्यते।
एतेषां पञ्चविधानां मिथ्याज्ञानानां योगादेव जीवोऽयमनादिकालं संसारे चक्रवत्परिबम्भ्रमीति। चतुर्गत्यां चतुरशीतिलक्षजीवयोनिषु गर्भावास-जनन-मरण-रोग-शोक-सन्तापाऽऽधिव्याधिनानोपाधिजामसह्यां पीडां सहमाना अनन्तानि दुःखानि भुञ्जते जीवाश्चैते। इष्टानिष्टसंयोगवियोगाभ्यामेते प्राणिनः किला:ज्ञानतया सततमातरौद्रौ ध्यायन्ति, बध्नन्ति च तेन नानाविधनिकाचितगाढकर्माणि। ब्रह्मदत्त-सुभूमादिवदेते दुर्गतावेव परिव्रजन्ति। एतेषां मिथ्याज्ञानानां कषायाः खलु सहकारिणो जायन्ते। तेष्वेकैकमपि कषायो यदि जीवमेनं दुर्गतौ नेतुं प्रभवति तर्हि खल्वेकदा पुञ्जीभूतः कुत्रचिदेकत्र पापस्थाने जीवमधोगतौ नयेत्तत्र किमाश्चर्यम्? सति च मिथ्यात्वानां प्राबल्ये तीव्रकषायो ह्यनन्तानुबन्धीभवनवश्यमेनं जीवं नारकी गतिं प्रापयते। इत्थं क्रोधवशीभूता हिंसानिरता मांसाशिनः सिंहव्याघ्रसरीसृपमार्जारप्रमुखा जीवा आजन्म जीवान् निघ्नन्तो मृत्वा नूनं महानरकेऽतिथयो भवन्ति। मानवशादेव रावणदुर्योधन-प्रभृतयः कतिपया बलीयांसः पुमांसः संसारेऽस्मिन् प्रान्ते दुःखमनुभूय मृताः सन्तः किल नारकीमेवाऽऽतिथेयीं भेजिरे। एवमनन्तानुबन्धिलोभपापोदयादष्टमः सुभूमचक्रवर्त्यपि षटखण्डीयसमृद्ध्या तृतिमनधिगच्छन् धातकीखण्डे भरतक्षेत्राऽपरषट्खण्डसाधनाय परिव्रजन् लवणसागरमध्य एव ससैन्य पतित्वा मृत्वा च ससमनरकस्याऽऽतिथ्यमलभत। कापट्य-करणादेव भगवान् मल्लिनाथः स्त्रीत्वमवाप। येऽत्र जन्मनि मायिनो भवन्ति, तेऽवश्यं भवान्तरे तिरश्चां स्त्रीणां वा योनौ समवतरन्ति। यतो हि-देवेषु लोभाधिक्यं, मनुजेषु मानाधिक्यं, तिरश्चां कापट्यबाहुल्यं, नारकीयाणां क्रोधाधिक्यं निसर्गादेवोत्पद्यते। इत्थमेकोऽपि कषायो जीवान् कीदृशीमधोगतिं नयते। अहो! पुत्रकलत्रधनधान्यमूर्छिता
114