________________
श्री जगडूशाह-चरित्रम् अतिमूढतामापन्नास्तेष्वेवाऽऽसक्तिं च नीता जीवाः परिणामकाले गाढमोहबद्धा एकेन्द्रियजीवयोनावुत्पद्यन्ते। येऽत्र स्त्रैणा भवन्ति जीवास्ते परत्र तास्वेव प्रादुर्भवन्ति। एवं मिथ्यात्वेन किलान्धीकृता जीवा नानायोनिसमुत्पन्ना दुःखान्यनुभवन्ति। एष महीयान् प्रभाव एकस्य मिथ्यात्वस्यैव चाचकीतितमाम्।
सम्यक्त्वपरिपालने किं फलम्? तदाह - अंतोमुहुत्तमित्तं पि, फासियं हुआ जेहिं सम्मत्तं । तेसिं अवड्डपुग्गल-परिभट्टो चेव संसारो ||१||
सम्यक्त्वं नाम किमप्यमूल्यं वस्तु दुरापमेवास्ति जगत्यामस्याम्। तच्चान्तर्मुहूर्त्तमात्रमपि यस्योदेति स चार्धपुद्गलपरावर्तनकालेऽवश्यं मोक्षमुपैति। यश्च कश्चिन्निषितसम्यक्त्ववानस्ति, स तस्मिन्नेव भवे, कियांश्च तृतीयभवे, कोऽपि ससमे भवे, कश्चनाष्टमे भवे मोक्षमधिगच्छत्येव।
सामान्येन सम्यक्त्वस्य द्वैविध्यं शास्त्रोक्तं वर्वति-प्रथम व्यवहारसम्यक्त्वमपरं च निश्चयसम्यक्त्वम्। 'यदत्र संसारे ब्रह्मविष्णुशिवादयो भूयांसो देवा दृश्यन्ते, परमेषां मध्ये यो हि काञ्चनकामिनीनां त्यागी, रागद्वेषादिमुक्तः, अष्टादशदोषरहितः, कषायैश्च त्यक्तः, समशत्रुमित्रः, अनन्तशक्तिमान् भूत्वापि क्षान्तिनिधिः त्रैकालिकज्ञानवान्, प्रणष्टजराजननमरणः श्रीवीतरागदेवोऽस्माकमुपास्योऽस्तीति निश्चेतव्यम्।'
'ये खलु जिनेन्द्रप्ररूपिते पथि वर्तमानाः संसारसागरादस्मात्तीतीर्षवः, लोकाँस्तितारयिषवश्च तीर्थङ्करप्ररूपितं पन्थानं चालयन्तः, पञ्चमहाव्रतानि परिपालयन्तः, परानपि भव्यजीवान् वीतरागभाषितमार्ग दर्शयन्तः, धर्मार्थसत्यमार्गे गच्छन्तः, कामक्रोधादिकषायाणां विजिगीषया सततं प्रयतमानाः, ईदृशा एव
115