________________
अघटितविचित्रघटना
|
तादृशवरप्राप्तिस्त्वसंभवैवाऽस्ति भवतोऽनुमतिश्चेत्तदाऽयं सम्बन्धो निश्चेतव्यः । चातुर्यचणो मकरध्वजस्य मन्त्री वदति स्म - महाराज! पान्थानां वचसि तथ्यातथ्ययोः कः प्रत्ययः ? सर्वे वैदेशिकाः स्वस्वदेशं प्रशंसन्ति । कोऽपि स्वमातरं डाकिनीति न वक्ति, कुरूपं काणं वाऽपि जामातरं श्रूः प्रशंसत्येव । एते व्यापारिणस्तत्र वास्तव्या अतस्तेषां कथने न विश्वसनीयमिति ममाऽनुमतिरस्ति । यद्यन्यदेशीया व्यापारिणः पान्थो वा वदेत्तदैवेदं तथ्यं मन्तव्यम् । मन्त्रिणोक्तं सत्यं मत्वा राजोररीचकार, तदनन्तरं सभां विसृज्य राजा मृगयार्थमरण्येऽतीव विचरन् मृगादिपशूनामाखेटं कर्तुमलगत् । तदैव सचिवोऽपि तत्राऽऽजगाम, राजानं श्रान्तं ज्ञात्वा द्वावपि तडागतटे तस्थिवांसौ विशश्रमतुः । तस्मिन्नेव काले कैश्चित्साधुकारैस्तेनैव पथा निर्गच्छद्भिर्जलपानार्थं तत्रागत्य तस्थे । राजा तान् सर्वान् समाहूयाऽपृच्छत् - भवन्तो वैदेशिका देशदेशान्तरं भ्रमन्तोऽत्राऽऽगताः सन्ति, देशान्तरस्थं विचित्रमाश्चर्यमयमृतं च वृत्तं श्रोतुकामोऽस्मि । भवद्भिस्तादृशं वृत्तान्तं दृष्टं श्रुतं वा भवेत्, श्रावयितुं कृपा विधेया । भूपतेरुक्तमाकर्ण्य क्रायिका उपविश्याऽन्यदेशीयं वृत्तं गदितुमारभन्त - धराधीश ! कियद्दिनस्य समाचारोऽस्ति यद्वयं सिन्धदेशमगच्छाम । तत्र सिंहलपुर्यां कनकरथनामा राजा राज्यं करोति, कनकध्वजनाम्नस्तत्पुत्रस्य रूपलावण्यादिप्रशंसा परितस्तन्यते, पुनस्तेनैव कारणेन तत्रेदमाश्चर्यं यत्स सदैव गुप्तगृह एव रक्ष्यते, बहिर्निर्गमने कस्यचिन्नेत्राऽऽघातभयाद्रवेरातपात्तस्य मृदुशरीरस्य म्लानशङ्कया च बहिर्नानयतीति श्रूयते । इत्थं विविधवृत्तं कथयद्भ्यो
चन्द्रराजचरित्रम्
-
सप्तमः परिच्छेदः
/
।। ७८ ।।