________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना तेन विना वन्यं कुसुममिव मे जीवनं निष्फलं शून्यं च प्रतिभाति। यतःअपुत्रस्य गृहं शून्यं, सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः, सर्वशून्या दरिद्रता ॥७४॥
अपुत्रस्य धनवतोऽपि प्रगे मुखदर्शनं जनैरशुभं मन्यते । यस्य गृहे भूलोठको रोदकोऽस्पष्टवक्ता भूरिधूलिधूसरितविग्रहेण क्रोडस्थायी लगुडाचं निर्माय रथ्यायामाक्रीडको बालो विद्यते, तस्यैव जीवनं सार्थकं भवति । सुपुत्रेण कीर्तिरन्वयपरम्परा चैधते ।
यतः
स एव पुत्रः पुत्रो यः, कुलमेव न केवलम् । पितुः कीर्तिं सुधर्मं च, गुणांश्चापि विवर्धयेत् ॥५॥
तत्प्रभावाद् गताऽपि सम्पत्तिरायाति, वार्धके सुखं जायते, मरुभूमिवच्छुष्कजीवनेऽपि सुखधारा च प्रवहति । तथाविधमेकं सुतनयं विना ममाई रिक्तं गृहं च शून्यमस्ति । हे प्राणनाथ ! अनयैव चिन्तया चिन्तिताऽस्मि, नाऽन्यत्किञ्चिदुःखस्य कारणमस्ति। एतन्निशम्य राजा प्रावोचत्- प्रिये ! त्वया हृदश्चिन्ता निष्कासनीया, मन्त्रतन्त्राद्यनुष्ठानेन पुत्रप्राप्त्यर्थं यथाशक्यं यतिष्ये। यतः कार्यार्थं प्रयत्नमात्रं लोकसाध्यं फलप्राप्तिस्तु भाग्यानुसारिणी भवति । यतःऔषधं मन्त्रवादं च, नक्षत्रं गृहदेवता । भाग्यकाले प्रसीदन्ति, चाभाग्ये यान्ति विक्रियाम् ॥६॥
।। ७२ ।।