________________
चन्द्रराजचरित्रम्
पञ्चमः परिच्छेदः
अबलाचातुर्यवर्णनम्
I
1
|
सज्जिता भवेम । एतच्छ्रुत्वा गुणावली दर्शनार्थं लालायिता भूत्वा वीरमतीमवोचत् - मातः ! निःसन्देहं भवत्या गुणानां पारो नाऽस्ति, भवादृशी श्वश्रूः पूर्वजन्मसुकर्मणैव मया लब्धा । श्रीमत्योक्तमहोत्सवस्य दर्शनेच्छा मां नितरां बाधते, किन्तु दैवीशक्तिं विनाऽतिदूरगमने कथं वयं समर्थाः स्याम ? हसन्ती वीरमत्यचकथत्वधु ! किमनेनैव काठिन्येन त्वं चिन्तिता भवसि ? कथमपि त्वं मा चिन्तीः, यतो मम पार्श्वे गगनगामिनी विद्याऽस्ति, तस्या एव प्रभावाद् रात्रावेव लक्षयोजनमपि गन्तुं पारयामि, ममैतन्मार्गं तु पदप्रमाणमपि नास्ति । गगनगामिन्या विद्याया वृत्तं श्रुत्वा गुणावली महानन्दभरेण विचकास । तयोचे - साधु साधु सर्वोत्तमेयं विद्या वर्त्तते परमस्ति साम्प्रतं बाधको यन्महाराजोऽधुना सभां गतोऽस्ति, सन्ध्यां यावत्तत्रैव स्थास्यति । तदनन्तरं सान्ध्यं कर्म समाप्य प्रथमयामव्यतीतायां निशि स मम हर्म्यमायास्यति, पश्चात्प्रहरस्तु वार्तालापेन हास्यविनोदेन च संसरिष्यति, ततो निशार्द्धे स्वप्स्यति पुनः प्रहरं यावच्छयित्वा तूर्णमेवोत्थायाऽऽसिष्यते । एतेन मेऽवकाश एव न मिलिष्यति, अतः कदाऽहं श्रीमत्या सह गमिष्यामीत्याज्ञापय। वीरमत्योचे - वधु ! त्वमस्य विषयस्य चिन्तां वृथा मा कृथाः । यद्यदहं कथयामि तत्तत्कुरु मद्विद्यायाश्चापूर्वं चमत्कारं पश्य । अहमिदानीमेव तथा करोमि, यथा स निश्चितसमयात्पूर्वमेव सभातः समागमिष्यति । अनन्तरं केनचिदुपायेन तं स्वापयिष्यामि, तवाभिलषितं च सेत्स्यति । यदा स शयिष्यते तदा त्वया मत्समीपे समागन्तव्यम्, पुनरहं सर्वं साधु करिष्यामि । इत्थं गुणावलीं प्रतिबोध्य वीरमती स्वमन्दिरमाजगाम, तदनन्तरं गुणावली स्वान्ते
।। ४६ ।।