________________
चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः गुणावलीवीरमत्योर्वार्ता मिष्टं भवति । अन्ये पुरुषा भवन्तु नाम सुन्दरास्तैः सौभाग्यवती भविष्यामि किम् ?" एतदाकर्ण्य वीरमती प्राह- अयि स्नुषे ! मम पुत्रो लावण्यादिगुणैरनुपमोऽस्तीति तव कथनं सत्यमस्ति, तदप्यहं स्वीकरोमि, यदुत्तमोऽधमो वा स्वपतिरेव स्त्रीणां सर्वसम्पत्तिः, किन्तु बहुरत्ना वसुन्धरेति मे तात्पर्यमर्थात्संसारे एकस्मादधिकोऽपरो वर्तते । यदि च त्वं देशान्तरे गता भवेस्तदा तवेदं वृत्तमवगतं भवेत्, परं त्वया त्वामापुरीमात्रमेवावलोकिता, ततो नगरान्तरवृत्तं कथं ज्ञातव्यं भवेत् ? ते रम्यारम्ययोर्ज्ञानं चातुर्य विना कुतः ? पश्य तस्य मूलं शास्त्रकारैः पञ्चैवोक्तं । तथाहिदेशाटनं पण्डितमित्रता च, वाराङ्गनाराजसभाप्रवेशः । अनेकशास्त्राणि विलोकनानि, चातुर्यमूलानि भवन्ति पञ्च ॥४९॥ अपि चदीसइ विविहच्छरिअं, जाणिज्जड़ सुअणदुज्जणविसेसो । अप्पाणं च कलिज्जड़, हिंडिज्जइ तेण पुढयीए ॥५०॥
तेषु देशाटनमेव प्रथम श्रेष्ठमुक्तम्, अतस्तद्रहितां त्वां पशुभ्योऽप्यधमां मन्ये । अत्रानुचितावगमस्य का वार्ता ? यदि मादृशीं विविधविद्यापरिपूर्णां चबूं प्राप्यापि देशभ्रमणं न कृतं, तदा तव जननमेव निरर्थकम् । पुनरेषोऽवसरः कदापि प्राप्तव्यो भवेत्किम्? त्वमिदानीं मत्तो बिभेषि, संकोचं चैषि, अतो मनोऽभिलषितं न निवेदयसि, परन्त्वहं वेद्मि, यत्ते मनोऽत्रोत्कण्ठते । न च कश्चित्कौतुकविषयस्ते नयनसमक्षो भवति । नूतननूतनदेशाचारा
|| ४१ ।।