________________
चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः विसर्ग गुणावलीवीरमत्योर्वार्ता मतीवाऽऽदरवानासीत् । राज्ञश्चन्द्रस्येमा सभां दृष्ट्वा चकितो रविरपि किञ्चित्कालं स्तम्भित इवाभूत् । अस्या महत्त्वं सुधर्मातः कथमपि न्यूनं नासीत्, नक्षत्राणां मध्ये चन्द्र इव सदस्येषु राजा चन्द्रोऽप्यशोभत । इन्द्रस्य सभायां मन्त्रिणः स्थाने बृहस्पतिरिव चन्द्रराजस्य परिषदि मतिमन्तः स्वपदं भूषयन्तो मन्त्रिगणा राजतन्त्रसंचालने प्रकृतिमनुरञ्जयन्तो राजोचितमपि कार्य सम्पादयन्त आसन् । यतःनरपतिहितकर्ता द्वेष्यतामेति लोके, जनपदहितकर्ता त्यज्यते पार्थिवेन । इति महति विरोथे वर्तमाने समाने, नूपतिजनपदानां दुर्लभः कार्यकर्ता
૧૪૪ इत्थं चन्द्रराजस्य जीवनतरिः संसारसागरे सौलभ्येन तीर्णवत्यासीत् "परं समरूपेण नो याति दिनं सर्वं हि निश्चितम्" इति प्रशान्तसागरे प्रचण्डवायुरिव वीरमत्याऽऽचरिष्यमाणस्याऽधःपातस्याऽल्पमात्रावशेष एव काल आसीत् । वराकश्चन्द्रकुमारोऽपि पामर इव भवितव्यतां नैवाऽजानात् । कदाचिद् भोजनान्निवृत्तो राज्यकार्ये निमग्नो राजा चन्द्र आसीत् । तदानीं कृताहारा सम्पन्नाऽन्यकार्या राज्ञी गुणावल्यपि सखीभिः सत्राऽन्तःपुरप्रासादगवाक्षमुपविवेश | शीघ्रमेव काचिद्दासी व्यजनं वीजयति स्म, अन्या ताम्बूलं ददाति स्म, अपरा स्वादुजलपूरितं जलपात्रं नीत्वाऽतिष्ठत्, परा विलेपनसामग्रीमानयत्, काचित्कुङ्कुमं सिञ्चन्त्याऽऽ
|| ३५ ।।