________________
चन्द्रराजचरित्रम् - तृतीयः परिच्छेदः चन्द्रावतीवीरसेनयोर्दीक्षाग्रहणम् अहमपि श्रीमता सहैव प्रव्रजिष्यामि, स्वजीवनस्याऽवशेषसमयं धर्मकार्ये नियोज्यात्महितं साधयिष्यामि । यदुक्तम्शशिना सह याति कौमुदी, सह मेघेन तडित्पलीयते । प्रमदाः पतिवम॑गा इति, प्रतिपन्नं हि विचेतनैरपि ॥३४॥
___ राजाऽपि चन्द्रावत्या इमां प्रार्थनां स्वीचकार, द्वावपि मनसि वैराग्यमादधानौ चारित्रग्रहणे तत्परौ जातौ । यतःकश्चिन्नूजन्मप्रासादे, धर्मस्थपतिनिर्मिते । सद्गुणं विशदं दीक्षा-ध्वजं धन्योऽधिरोपयेत् ॥३५॥
चन्द्रकुमारं वीरमत्यै समl, राजसिंहासने संस्थाप्य, विविधोपदेशं दत्त्वा, शुभमुहूर्ते राज्या सह शुभकरीं दीक्षा ललौ। यतःदत्ते महत्त्वमृद्धयादि, जनस्य ननु जीयतः । महानन्दपदं नित्यं, दते दीक्षा पत्र च
॥३६॥ पश्चाद्राजर्षिर्वीरसेनः साध्या चन्द्रावत्या सह निरतिचारं चारित्रं प्रपाल्य, कालान्तरे श्रीमुनिसुव्रतस्वामिनोऽनुकम्पया केवलज्ञानं प्राप्य, सिद्धिसुखाधिकारी बभूव ।
|| २६ ।।