________________
चन्द्रराजचरित्रम् - षड्विंशः परिच्छेदः
चन्द्रशील परीक्षा
चन्द्रेण प्रतिपत्यर्थं पृथक् पृथग् निवासप्रबन्धं कृत्वा सर्वा यत्र तत्र प्रेषिताः स च स्वयं गुणावल्यावासे गतः । तदानीं गुणावल्याः प्रमोदपराकाष्ठा नाऽऽसीदिति तया मुक्तहृदयं महाराजस्य स्वागतं कृतम्, विविधभोजनादिभिश्च तस्य भक्तिं विधाय सर्वथा स संतोषितः । अथ चन्द्रस्य सुखमयानि दिनानि निर्गच्छन्ति स्म, तस्य देव्यः सापत्न्यरहिताः परस्परं स्नेहवत्यः शरीरभिन्नेऽप्येकप्राणा इव मिथोऽनेकविधहास्यवार्तालापविनोदेन कालं गमयामासुः । ततोऽतिमहेन राज्ञा चन्द्रेण गुणावली पट्टराज्ञी विहिता, तेनाऽन्या अपि महिष्यः प्रसेदुः । अथ राजा चन्द्रः कुशलक्षेमपूर्वकं राजकार्यं संचालयन् प्रजाभ्योऽतुलं शर्म ददिवान् ।
यतः
-
क्ष्मी दाता गुणग्राही, स्वामी दुःखेन लभ्यते । शुचिर्दक्षोऽनुरक्तश्थ, जाने भृत्योऽपि दुर्लभः
॥९८॥
अन्यदा गुणावलीचन्द्रौ रहस्युपविष्टावास्तां तदा तया चन्द्रः प्रोक्तः- प्राणप्रिय ! भवविरहे मया षोडशवत्सरा अतिकष्टेन निःसारिताः, परमहं भगिन्याः प्रेमलायाः परामुपकृतिं मन्ये, यतस्तत्प्रभावादेव मे भवद्दर्शनं जातम्, पुनः स्मयमानया तयाऽभाणिपश्य, प्रिय ! चेदहं भवन्मातुर्वचो मत्वा तया सह विमलापुरीं न गता भवेयम्, तदा प्रेमलया साकं भवदुद्वाहः कथं भवेत् ? अतो भवता ममोपकृतिरेव मन्तव्या । तदा राज्ञा चन्द्रेणाऽपि विहस्योक्तम्प्रिये ! इयन्ति वर्षाणि यावदहं कुक्कुटो भूत्वा विविधदेशाटनं कृतवान्, तदर्थमपि तवैवोपकारो ज्ञातव्यः । गुणावल्याऽऽलपितम्
।। २६७ ।।