________________
चन्द्रराजचरित्रम् - द्वाविंशः परिच्छेदः महानन्दोत्सववर्णनम् सूर्यकुण्डमहिम्ना राज्ञश्चन्द्रस्य कुक्कुटयोनेः पुनर्मनुष्यत्वप्राप्तिर्जाताऽस्ति । तच्छ्रवणेन प्रसन्नमनसा राज्ञा दास्याः सविस्तृतमस्या घटनायाः समाचारः पृष्टस्तस्यै च तुष्टिदानं दत्तम् ।
नगरे सर्वतः प्रतिसद्माऽयमुदन्तः प्रससार, तेन प्रमुदिता नागरिका अपि सर्वत्रानन्दोत्सवं विदधुः । राजानं चन्द्रं दिदृक्षवो लोकाः समुत्सुकाः परस्परं वार्तयन्तः परमेश्वरस्येमां कृपां श्लाघयाञ्चक्रुः । अस्य प्रमोदस्योपलक्षे राज्ञा मकरध्वजेन तन्महिष्या च महाडम्बरकृताऽऽयोजनायां निमन्त्रिताः सचिवादयो माण्डलिकराजन्याश्चेदं वृत्तं निशम्य प्रमोदात्प्रावृषि नीपपुष्पवद् विकशिता बभूवुः । महाराजेन शिवकुमारो नटः शिवमाला चापि निमन्त्रिता सर्वसमक्षे च तयोः कृतज्ञतां प्रकटयतोचे-भवत्प्रसादादेव ममाऽयं जामातृलाभो जातोऽतो भवत्कृते महानपि प्रत्युपकारोऽल्पति | महाराजस्यानेन कथनेन राज्ञश्चन्द्रस्य च मनुष्यत्वप्राप्त्या नटराजस्य शिवमालायाश्च निःसीमानन्दो बभूव । अथ राज्ञा मकरध्वजेन राज्ञश्चन्द्रस्य रक्षार्थं तिष्ठतः सैनिकानाकार्य तेभ्य इयं वार्ता श्राविता, तेऽपि तन्निशम्य भृशं प्रसेदुः ।
ततो राजा मकरध्वजस्तान सार्थे नीत्वा विमलाचलाभिमुख चचाल तत्र चन्द्रेण सहाऽमिलत् । तात्कालिकं दृश्यं दर्शनीयतरमभूदुभयतोऽतीव प्रेमानन्दयोः संगमो भवन्निवासीत् । द्रष्टारोऽप्यानन्दाब्धौ निमज्जन्त आसन, अस्य स्नेहसंगमस्याऽनन्तरं राजा चन्द्रः श्वशुरादिसमस्त-परिकरैः सह पुनः प्रभोः प्रासादमेत्य परमात्मनो दर्शनस्य परं लाभमीयिवान् । अथ प्रेमला पितरौ प्रणमन्त्यवक्-भवतोराशीर्वादात् पुण्यप्रभावाच्चैवाऽद्याहं पतिप्राप्त्या
|| २२४ ।।