________________
चन्द्रराजचरित्रम् - एकविंशः परिच्छेदः सूर्यकुण्डे कुक्कुटस्योद्धारः सहजस्नेहरसाला, कुलबाला केन तुल्या स्यात् ? ॥४०॥
इति कथयन्ती प्रेमलाऽपि कस्यचित्किमपि कथनं श्रवणं विनैव कुक्कुटराजस्य पश्चादेव तत्र कुण्डे झम्पापातं चकार। वयस्यास्तां तथा प्रेक्ष्य सत्वरं धावमानाः समागता विचारशून्या अजनिषत । सर्वतोऽनया घटनया हाहाकारोऽजायत । कुण्डपतनानन्तरं तया कुक्कुटराजग्रहणाय चेष्टा कृता, तस्यामेव चेष्टायां वीरमत्याऽभिमन्त्रितं कुक्कुटराजचरणबद्धं सूत्रं प्रेमलायाः करघर्षणेन त्रुट्यते स्म । भिद्यमान एव तस्मिन् सूत्रे कर्ममुक्त इव राजा चन्द्रश्चरणायुधान्मनुष्यत्वमाप, अयमपि विमलाचलतीर्थस्पर्शधर्मप्रभाव एव । यतःव्यसनशतगतानां क्लेशरोगातुराणां, मरणभयहतानां दुःखशोकार्दितानाम् । जगति बहुविधानां व्याकुलानां जनानां, शरणमशरणानां नित्यमेको हि धर्मः
॥४१॥ तद् वीक्ष्य सर्वेषामाश्चर्यमजनि, तदैव शासनदेव्योभावपि कुण्डान्निष्कास्य ताभ्यामाशीर्वादो दत्तः । बहिर्निर्गते प्रेमलया राजा चन्द्रः समुपलक्षितोऽतोऽनिमेषदृष्ट्याऽवलोकमानायास्तस्याः प्रहर्षोत्कर्षात्किमप्यालपनसाहसं न बभूव । यथोक्तम्नान्तःप्रवेशमरुणद्विमुखी न चासीदाचष्ट दोषपरुषाणि न चाक्षराणि ।
|| २१६ ।।