________________
"चन्द्रराजचरित्रम् - एकविंशः परिच्छेदः __ सूर्यकुण्डे कुक्कुटस्योद्धारः
अतस्ताम्रचूडाभ्यणे विविधवचनै जं दुःखं प्रकटयाञ्चकार| शिवमालोक्त्या कदाचित्तस्या भ्रमोऽप्युदपादि, यदयमेव मत्प्रियोऽस्ति, अतः सा पतिमोहवशेन सबाष्पलोचना वक्तुं प्रावर्तत-प्रिय! अत्रागतेऽप्यधुनेयानन्तरः कथम् ? अन्यदा चातुर्मास्यां पूर्णकल्पायां प्रेमलया सर्वसौख्यदा सिद्धाचलयात्रा मनसि स्थिरीकृता । तत्फलं शास्त्रेऽपि तथा चोक्तम्आरम्भाणां निवृत्तिविणसफलता सङ्घयात्सल्यमुच्चनैर्मल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् । तीर्थोन्नत्यं च सम्यग जिनवचनकृतिस्तीर्थसत्कर्मकत्यं, सिद्धेरासन्नभायः सुरनरपदवी तीर्थयात्राफलानि ॥३१॥
विमलापुरी सिद्धाचलस्योपत्यकायामेवातिशोभमानासीत्, अतस्तया सर्वाः स्वसख्यः सहगमनाय कथिताः, तदानीमेवैको दैवज्ञस्तत्राऽऽजगाम । प्रेमला तमतिसत्कृत्याऽपृच्छत्- हे गणकाग्रगण्य ! किं भवान् कथयितुं शक्यते, यन्मम पतिदेवः कदा संगंस्यते ? यदि भवानस्मिन्विषये कञ्चिच्छुभसंवादमश्रावयिष्यत्तदाऽहमवश्यं भवन्तं प्रासादयिष्यम् । सविनयं दैवज्ञेनोक्तम्- अयि राजकुमारि ! अहं त्वदर्थमेव ज्योतिःशास्त्राऽध्ययनाय कर्णाटकं गत आसम् । ततोऽनेकशास्त्राणामध्ययनं विधायाऽद्यैव गृहमागतोऽस्मि । अहं भवदाह्वानं विनैव भवत्यै तदेव कथयितुमागतोऽस्मि, यद् भवत्पतिदेवो भवत्या अद्य यो वाऽवश्यं प्राप्स्यते, चेन्ममेदं वचः सत्यं प्रमाणितं भवेत्तदा मे सपारितोषिकं धन्यवादं दद्या मद्विद्या च श्लाघनीया | सनिश्चयमहं ब्रवीमि, यन्मदीयमिदं वचनं
_
|| २१४ ॥