________________
चन्द्रराजचरित्रम् - प्रथमः परिच्छेदः
श्रीचन्द्रकुमारस्य जन्म अदण्ड्यान् दण्डयन राजा, दण्ड्यांश्चैयाप्यदण्डयन् । अयशो महदाप्रोति, नरकं चाधिगच्छति
॥३॥ __राज्ञश्चैतादृशं वचनं श्रुत्वा योगी संक्षुभ्योत्तस्थौ । तेन परितो ददृशे परं तस्य स्वात्मरक्षार्थं कोऽप्युपायो दृष्टिगोचरो नाभूत् । स कथमपि प्राणान् गृहीत्वा पलायनमेवोचितं मेने । यतः - यायुना यत्र नीयन्ते, कुञ्जराः षष्टिहायनाः । गावस्तत्र न गण्यन्ते, मशकस्य तु का कथा ? ॥४॥
राजा च योगिनं ज्ञात्वा तस्यानुधावनं समुचितं न मेने, तत्र तस्य कोऽपि सहचरोऽपि नासीत् । राजा च तत्क्षणमेव तां बन्धनान्मोचयित्वा सादरं तामपृच्छत् - अयि बाले ! त्वं कस्य पुत्र्यसि ? अस्य योगिनश्च जाले कथं पतिता ? कथं वा मां जानासि ? मयि तवायं प्रेमभावः कथम् ? सा तु वीरसेननृपं पूर्वत एव ज्ञातवत्यासीत्, अतो मनसि किञ्चिल्लज्जावती बभूव | यतःअसन्तुष्टो द्विजो नष्टः, संतुष्टश्च महीपतिः । सलज्जा गणिका नष्टा, निर्लज्जा च कुलाना ॥५॥
ततः सा भूमिं पश्यन्त्युवाच - हे स्वामिन् ! आभापुरीतः पञ्चविंशतियोजनदूरे पद्मापुरी नगरी, तस्या नृपः पद्मशेखरो मम पिता, पट्टराज्ञी रतिरूपा च मम माता, तत्पुत्र्याश्चन्द्रावती च मे नामास्ति । जैनधर्मे मे प्रीतिस्तस्यैवाराधनामहं करोमि । पूर्वस्मिन् कियत्काले यदा बाल्यमतिक्रम्य यौवने पदार्पणं कृतवती तदा मे
|॥
७
॥