________________
चन्द्रराजचरित्रम् - सप्तदशः परिच्छेदः
वीरमत्याः कुक्कुटमुक्तिः
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य
सप्तदशपरिच्छेदे वीरमत्याः कुक्कुटमुक्तिःगुणावली मन्त्रिणे कुक्कुटं दातुं समुत्सुका त्वभूत्परं तत्प्रदानकाले तद्धृदयं शतधा विदीर्णमिवाभवत्तल्लोचनतो बाष्पधारा निर्गलिताऽऽसीत् । सा तं मुहुर्मुहुः कण्ठेनाऽऽश्लिषन्ती वक्तुं लग्ना- नाथ ! भवान् मां त्यक्त्वा दूरदेशं प्रति गच्छन्नस्ति । अत्र भवतोऽपि सम्मतिर्ज्ञायते, परमहं तु सत्यपि नाथे निर्नाथा भवन्त्यस्मि । इदानीं मम कोऽप्याधारो नाऽस्थात्साम्प्रतमहं स्वदुःखं कस्याऽग्रे निवेदयिष्यामि ? | यतःसुहृदि निरन्तरचित्ते, गुणयति भृत्ये प्रियासु नारीषु । स्वामिनि सौहृदयुक्ते, निवेद्य दुःखं सुखीभवति ॥६४॥
स्वमनोवृत्तान्तं कस्मै कथयिष्यामि ? अहं भवन्तं कदाचिदपि नटाय न ददेयं, स्वप्रेऽपि भवद्यानमनिच्छन्त्या मे भवज्जीवनरक्षार्थमेतत्करणमभूत् । हे नाथ ! भवान् यत्र कुत्राऽपि तिष्ठतु, परं मां कदापि नो विस्मरेः, मयि दया रक्षणीया, मम हतभाग्यायाश्चिन्ता रक्षितव्या । यदि मया कोऽप्यपराधः कृतो भवेत्तदा स विस्मरणीयः, अहं तु भवन्तं क्षणमात्रमपि हृदयान्न दूरीकरिष्यामि, सदैव स्वमनोमन्दिरे संस्थाप्य भवन्तं पूजयिष्यामि स्मरिष्यामि च । भवताऽपीयं दासी न विस्मर्तव्या, अनन्ताशामृतं मे मन इदानीं दैवेन मृत्तिकायां संमेलितमस्ति । मदीयाऽत्र शिष्टाऽप्याशाद्य भवद्वियोगेन नैराश्य
|| १६३ ।।