________________
चन्द्रराजचरित्रम्
अष्टमः परिच्छेदः
चन्द्रस्य विवाहवियोगौ
राज्ञा चन्द्रेण विचारितं यदियं प्रेमलालच्छी चतुरा भूत्वाऽपि ऋजुस्वभावतया मम साङ्केतिकोक्तिं न विवेद । अवसरे प्राप्ते पुनरपि स्पष्टशब्देन स्वनामादिबोधनमुचितं भविष्यतीति विचार्य बहुकालं रममाणेन प्रान्ते स्वाऽभिप्रायं प्रकटयता तेनोक्तम्पूर्व ओर है आभानगरी, चन्द्रनृपति का राज्य जहां । क्रीड़ा योग्य भवन हैं उनके, पासे भी है रम्य यहां ॥ वैसी यहां सजावट हो तो, जी अपना बहलायें हम । निरस खेल में कहो सुन्दरी, कैसे रात बितायें हम ? ॥
-
राज्ञो वचनं श्रुत्वा तदानीं प्रेमला विचारे निमग्ना सती स्वमनसि विचारितवती- पतिदेव इत्थमनवसरवार्तां कथं कुर्वन्नस्ति? अयं तु सिंहलपुरीतो मम विवाहायाऽऽगतोऽस्ति परं तत्रत्यप्रशंसामकुर्वाण आभानगर्या भवनस्य तदुपान्तस्य च गुणवर्णनं कथं करोति ? कदाचित्सिंहलकुमारस्थाने आभानरेश एव मामुपयन्तुमागतो भवेत्तर्हि अवश्यमत्र वचने गूढं रहस्यमस्ति, अन्यथाऽप्रासङ्गिकीं वार्तां कथं कथयति ? तदनन्तरमेवाऽक्षदेवनं समाप्तं जातं, राजा चन्द्रश्च भोजनार्थमास्त । प्रेमला तु तद्रहस्यज्ञानाय यतमानापि सिंहलपुरीराजकुमारेणाऽऽभापुर्यादेः प्रशंसा कथमकारि ? तद् बोद्धुं न शशाक । अस्तु, भोजनं कुर्वता चन्द्रेण जलं याचितम् । अभ्यर्णे शीतलजलपरिपूर्णो भृङ्गारः स्थापित आसीत्ततो जलं लात्वा प्रेमलया चन्द्रः पायितः । तत्पिबन्नेव चन्द्रोऽब्रवीत्I प्रिये ! किं त्वया गङ्गाजलं पीतमस्ति ? तदग्रेऽदो जलमस्वादुतरं ज्ञायते । एतन्निशम्य सा पुनरपि विचाराऽकूपारे निमज्जति स्म,
|
।। ६३ ।।