SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेक्षणेनैव पयःपूरे प्लावनायोद्यते भुवः । पुरः क्षोभोजनि, क्षमापः प्रलयं तममन्यत ॥ १६० ॥ अथाऽऽगाद् नीरमास्थानं ततः सप्तमभूतले । आरुरोह नृपः सार्ध मन्त्रिणा बटुनापि च ॥ १६१ ॥ तत्र पौरजनाक्रन्दं शृण्वानो विविधं नृपः । यावदस्ति जलं प्राप्तं तावत् सप्तमभूमिकाम् ॥१६२।। तद् वीक्ष्य नृपतिः प्राह पश्य मन्त्रीश ! कीदृशम् । आगादकृतधर्माणामस्माकमतिसङ्कटम् ॥ १६३ ॥ न कृतं सुकृतं क्षीणमायुर्वीक्ष्याधुनाऽऽपदम् । तुङ्गशृङ्गपताकेव हृदयं मम वेपते ।। १६४ ॥ श्रावकं कुलमाप्यापि विषयासक्तचेतसा । जिनेन्द्रधर्मो नो चक्रे हारितं जन्म हा ! मया ।। १६५ ॥ स्नुहीक्षेण कल्पठ्ठाव्णा चिन्तामाणिः पुनः । वैडूर्य काचखण्डेन मया मूढेन हारितम् ।। १६६ ॥ किं कुर्वे के स्मराम्येवं सङ्कटे पतितोऽधुना । इत्थं प्रलपतो नीरं राज्ञो निकटमागतम् ।। १६७ ।। ततो हृदि नमस्कारं यावचिन्तयते नृपः । तावत् संमुखमायान्तं पोतमेकं प्रपश्यति ।। १६८।। सप्तमे भूतले लग्नं तं दृष्टा सचिवोऽब्रवीत् । नाथेह रुह्यतां कोऽपि सुरस्ते डोकयत्यमुम् ॥ १६९ ।। तत्रारोढुं नृपः सौधाद् यावदुत्क्षिपति क्रमम् । तावन्नो वारि नो मेघो न पोतो न च गर्जितम् ॥ १७०॥ स्वच्छावस्थं तथैव खं पश्यति स्वपुरे नृपः। सर्व च मुदितं लोकं गीतनृत्योत्सवादिभिः ॥ १७१ ।। अहो ! किमिदमाश्चर्य दैवज्ञ ! वद भूभुना ?। . इति पृष्टे बटुः प्राह दैवज्ञो न भवाम्यहम् ।। १७२ ।। इन्द्रजालमिदं देव ! पुरस्ते दर्शितं मया ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy