SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ န် श्रीपार्श्वनाथचरिते रमणीयं कियत्कालं तारुण्यं शक्रचापवत् । प्रियाणामपि निर्वाहे स्नेहरङ्गः पतङ्गवत् ।। ७४३ ॥ प्रचलज्जलसंक्रान्तचन्द्रविम्बवदग्रहे । नारी मनसेि कश्चेतःप्रतिबन्धः सतां भवेत ? ॥ ७४४ ॥ आपातमधुराः सर्वे विषयाः प्रान्तदारुणाः । भवे किञ्चिद् न पश्यामि सारं रम्भान्तरे इव ॥ ७४५ ॥ क्षणदृष्टविनष्टत्वात् स्वप्नः सर्वमिदं भुवि । एको भवति सुतानां द्वितीयो जाग्रतां पुनः ॥ ७४६ ॥ तथा चोक्तम् प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भःस्थो विशीर्णः स विभाव्यते ॥ ७४७ ॥ आसन्नतरतामेति मृत्युर्जन्तोदिने दिने । आघातनीयमानस्य वध्यस्येव पदे पदे ।। ७४८ ॥ आयुर्नासाग्रसञ्चारिनिःश्वासोच्छ्वासकैतवात् । अत्यन्तगमनायेव सदाऽभ्यासे कृतोद्यमम् ।। ७४९ ॥ दूरेऽस्तु लोपवत् सर्वापहारी मृत्युरङ्गिनाम् । जरैवादेशवद् रूपं हत्वाऽऽद्यं कुरुतेऽन्यथा ।। ७५० ।। विधत्ते वार्द्धकं मृत्योरग्रसैन्यमिवोत्कटम् । विडम्ब्य विविधं जन्तून् जीवतोऽपि मृतानिव ॥ ७५१ ॥ सञ्जातदन्तपातत्वादिव तेजश्च्युतं वपुः । दृष्टिकर्णवध्वंसादिव शून्यं मनोऽभवत् ॥ ७५२ ॥ स्वरक्षतिर्गतेर्भङ्गः सङ्कोचः पाणिपादयोः । कम्पश्चासन्नकीनाशकारणोत्यभयादिव ।। ७५३ ॥ वार्द्धकाऽनलदग्धस्य सारयौवनवस्तुनः । दृश्यते देहगेहेषु भमेव पलितच्छलात् ॥ ७५४ ॥ अशौचेsपि चेद् देहे मलिनस्यात्मनो रतिः । मातङ्गस्येव मातङ्गसङ्गतिः किं न तुष्टये ? ।। ७५५ ।।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy