SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। स्वमेऽप्यवीक्षिता बाढं जज्ञे मदनविह्वला ॥६८०॥ अथ दौरात्म्यदोषेण दुर्जेयत्वाद् मनोभुवः । कमठस्य भृशं तस्यां सविकारं मनोऽजनि ॥६८१॥ ततस्तेन कुलाचारविरुद्धवचनोक्तिभिः । अनिच्छन्ती बहिर्वृत्त्या मानसैक्याद् वशीकृता ॥ ६८२ ॥ निरङ्कुशतया लोकद्वयदोषाऽनपेक्षया । अनाचारपरौ जातौ कामान्धौ तौ रहोऽन्वहम् ॥ ६८३॥ तज्ज्ञात्वा वरुणा जातविततेारुणेक्षणा । गत्वा न्येवदयत् सर्व सहसा मरुभूतये ॥६८४॥ श्रुत्वा तत् तादृशं सोऽपि नामान्तरगमच्छलात् । आपृच्छय कमठं गत्वा कियभूमि न्यवर्तत ॥६८५॥ श्रान्तः कार्पटिकीभूयागत्यासौ कमठं मृदु । आश्रयं निशि वासाय ययाचे सोऽप्यचिन्तयत् ॥६८६॥ अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥६८७॥ किञ्चतृणानि भूमिरुदकं वाक् चतुथी च मूनृता । सतामेतानि गेहेषु नो छिद्यन्ते कदाचन ॥६८८ ॥ ध्यात्वेति कमठस्तस्य गृहकोणमदर्शयत् । व्याजनिद्रागतस्तत्र मरुभूतिरपि स्थितः ॥६८९॥ कुपितश्च भृशं दृष्ट्वा दुश्चरित्रं तयोरथ । जायापराभवो येन तिरश्चामपि दुस्सहः॥६९०॥ भवितव्यनियोगेन दीर्घदृश्वाऽपि दीर्घया । अनवेक्ष्याऽऽयतिं दृष्टया कथयामास भूभुजे ॥६९१॥ राज्ञः तत्कथनात् तेजोनिधेः प्रकुपितं मनः । पित्तं पित्तात्मनः सद्यस्तैलपकाऽशनादिव ॥ ६९२ ॥ स राजा धर्मिणां सोमो यमस्त्वन्यायवर्तिनाम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy