________________
श्री पार्श्वनाथचरिते
बन्धुदत्तः प्रियां वीक्ष्य मुदितस्तमभाषत । कोऽपराधस्तवाऽयं यः प्रियया माममेलयत् १ ॥१७८॥ इदं तु किं स्वयाssरेभे वृत्तान्तं सोऽप्यचीकथत् । उपयाचितपर्यन्तं बन्धुदत्तस्ततोऽब्रवीत् ॥ १७९ ॥ पुष्पाद्यैरेव पूज्यन्ते देवा जीववधैर्न तु । क्रव्यादा एवं क्रव्यादा देवा देव्यस्तु नेदृशाः || १८० ॥ हिंसामसत्यमन्यस्वं परस्त्रीमतिलोभताम् । वर्जयेरिति बन्धूक्तं स सर्व प्रत्यपद्यत ।। १८१ ॥ बन्धुदत्ताज्ञयाऽमुञ्चत् पल्लीशः सर्ववृन्दगान् । देव्यूचे पात्रगा चार्ध्या पुष्पाद्यैरस्म्यतः परम् ॥ १८२ ॥ तत् श्रुत्वा बहवो भिल्ला बभूवुर्भद्रकास्तदा । प्रियदर्शनया पुत्रो बन्धुदत्तस्य चाऽर्पितः ॥ १८३ ॥ आर्पयद् बन्धुदत्तोऽपि धनदत्ताय तं सुतम् । ममायं मातुल इति निजपत्न्यै शशंस च ॥ १८४ ॥ कृतनीरङ्गिका साऽपि श्वशुरं दूरतोऽनमत् । दत्ताशीः सोऽप्युवाचैवं सूनोर्नामाऽद्य युज्यते ॥ १८५ ॥ बान्धवानामसौ जीवदानादानन्दको हि यत् । बान्धवानन्द इत्याख्यां पितरौ चक्रतुस्तयोः ॥ १८६॥ सकुटुम्बं गृहे नीत्वा नीत्या बन्धुमभोजयत् । भिल्लेशस्तस्य लोप्त्रं च दन्तिमुक्तादि चार्पयत् ॥ १८७॥ बन्धुर्यथेप्सितं दवा प्रेष्य स्वौकसि मातुलम् । ससार्थचण्ड सेनेनान्वितो नागपुरीमगात् ॥ १८८ ॥ तत्राऽभ्येत्य नृपेणाऽसौ गजारूढः प्रवेशितः । पृष्टश्च नृपबन्धूनां स्वोदन्तं सर्वमाख्यत ॥ १८९ ॥ तथा च जिनधर्मानुभावाऽद्वैतं तदाऽवदत् । यथाभूत् सङ्गतो वाढमपि स्याद्वादवादिनाम् ॥ १९० ॥
५ राक्षसाः । २ मांसाशिनः ।
४५८