________________
४४८
श्रीपार्श्वनाथचरितेइतिध्यानभवाऽपूर्ववीर्योल्लासितयाऽऽत्मनः ।। क्षयकश्रेणिनिःश्रेणिमारुरुहुः क्षणेन ते ॥ ४७ ॥ प्राप्याऽथ केवलज्ञानं शैलेशीकरणाद् द्रुतम् । तेऽपि सिद्धिपदं प्रापुः प्रसादः कटरे ! प्रभो ! ॥४८॥ इतश्चाऽऽसीनागपुर्या पुर्या धनपतिर्धनी । तत्सूनुश्वारुतारुण्यो बन्धुदत्ताऽभिधः सुधीः ।।-४९ ॥ वसुनन्दसुतां चन्द्रलेखां स परिणायितः। पित्रा, कङ्कणहस्तैव साहिदष्टा मृता निशि ॥ ५० ॥ तस्यैवं षण्मृता भार्या ऊढमात्रा विधेर्वशात् । विषहस्तोऽयमित्यन्यां कन्यां लेभे पुनः स न ॥५१॥ क्षीयमाणं च तं कृष्णपक्षचन्द्रमिवाऽन्वहम् । जनको वीक्ष्य तच्चित्तव्यासंङ्गाय प्रचक्रमे ।। ५२ ।। सुतं धनपतिः प्रैषीद् यानं संवाह्य सिंहलान् । सोऽपि पित्राज्ञया तत्र गत्वा भूरि स्वमार्जयत् ॥ ५३ ।। बहुलाभेन तुष्टोऽसौ प्रतस्थे स्वपुरी प्रति । गच्छतश्चाऽस्य दुर्वाताद् वा| यानमभज्यत ॥ ५४ ॥ प्राप्याऽथ काष्ठफलकं स रत्नद्वीपमासदत । नीचैरुच्चैश्च पुंसां हि चक्रनेमिक्रमाद् दशा ॥ ५५ ॥ पादचारी फलाहारी रत्नाद्रिं स ययौ क्रमात् । तत्राऽऽरूढो ददशैंकं चैत्यं रत्नमयं महत् ।। ५६ ॥ प्रविश्य च स तस्यान्तः श्रीनेमेविम्बमानमत् । यं श्रितोऽङ्कच्छलाच्छो वृत्तौज्ज्वल्ययुतो ध्रुवम् ।। ५७ ॥ तत्स्थान् साधूंश्च वन्दित्वा खोदन्तं सर्वमाख्यत । तत्राऽऽद्यमुनिनाऽग्राहि जिनधर्म प्रबोध्य सः ॥ ५८ ॥ तत्र चित्राङ्गदो नाम खेचरो जिनधार्मिकः । साधर्मिकतया प्रीतोऽभ्यर्थ्य तं स्वगृहेऽनयत् ॥ ५९॥ १ व्यासङ्गश्चैककार्यस्थैर्यम् ।