SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः । मातङ्गादपि दारिद्र्य संभवं भुवि निश्चितम् । मालिन्यमधिकं येन स्पृशति स्वजनोऽपि न ॥ ५०९ ॥ न रात्रिर्न दिनं नोंचं न नीचं खो न नाऽपरः । दारिद्र्यतमसा तस्य सर्वमेव समीकृतम् ॥ ५१० ॥ अतो दत्ते स्वयं धीमानन्यं च न निवारयेत् । महादौस्थ्यमयं ज्ञात्वा दानद्वेषतः फलम् ।। ५११ ॥ निषिध्यमानो लोकेन चिन्तयत्येष हन्त ! भोः ! | काकोsपि लभते पिण्डी नाऽहं सिक्त्थमपि कचित् ॥ ५१२ ॥ जीवन्नेवं महाकष्टादन्यदा स पुराद् बहिः । भवितव्यनियोगेन भ्रमन्नुपवनं ययौ ।। ५१३ ॥ तत्र शान्तिमयं कान्तं विश्वस्याऽपि हितैषिणम् । असौ धर्ममिवाऽध्यक्षं मुनिमेकमलोकत ।। ५१४ ॥ उपतस्थे च तं पश्यन्नानन्दोज्ज्वलया दृशा । संसारदुःखनिर्विण्णः पथि खिन्न इव द्रुमम् ।। ५१५ ।। नमयित्वा शिरस्तस्मै दत्तदृष्टिर्मुखे मुनेः । उपविष्टः पुरो भागे तद्ध्यानाऽऽहितमानसः । ५१६ ॥ मुनीन्द्रोऽपि तरुः शुष्यन् सेचनीयो विशेषतः । इत्यार्द्रमानसस्तस्मै धर्मतत्त्वं समादिशत् ।। ५१७ ॥ परस्याssपदि जायन्ते साधवोऽतीव वत्सलाः । महावृक्षा विशेषेण ग्रीष्मकाले हि शाड्वलाः ५१८ ।। अहो ! जीवाः समृद्धेऽपि भ्रमन्ति भुवनत्रये । धर्माऽभिज्ञानहीनास्तु लभन्ते नैव किञ्चन ।। ५१९ ॥ धर्मकर्मक्षमं न स्याद् धनं देहव यद्यपि । औचित्येन तथाऽप्येष कार्य एव विपश्चिता ॥ ५२० ॥ बीजमुप्तं विना न स्याद् यथा सस्याऽऽगमो नृणाम् । चिरेणाऽपि तथा धर्मं विना नैवेष्टसंपदः ।। ५२१ ॥ न शक्नोमीति नास्तीति जल्पतामिह देहिनाम् । ४१९
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy