SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेसहकारफलस्याऽस्यै प्रभावं सोऽप्यचीकथत् । । प्रायः प्राञ्जलचित्तानामकथ्यं नास्ति किञ्चन ॥ १३४॥ तज् ज्ञात्वा कुट्टिनी चूतफलस्याऽऽशु जिघृक्षया । संयोजितसुरादानाद् वमनं तमकारयत् ।। १३५ ।। धृत्वा तद् भाजने मध्याद् गृहीत्वाऽऽम्रफलं तया । . भक्षितं लुब्धया किन्तु वृथाऽभूत तन्मुखे गतम् ॥१३६॥ देवीपूजां करिष्यामो देवाऽद्य तद् बहिस्त्वया । स्थेयमित्यधनत्वात् स मिषेण प्रेषितो गृहात ।। १३७ ।। सत्कृता बहुधाऽप्यत्र सक्रियन्ते यदापि न । तदाऽपि विक्रियां यान्ति खल-देह-पणश्रियः ॥१३८॥ पराभूत इव स्वान्ते वीक्ष्य तासामनादरम् । दध्याविति किमेताभिः सर्व द्रव्येण मे जगत् ? ॥ १३९ ॥ स द्वितीयदिने यावद् गण्डूषं कुरुते मुखात् । तावनिष्ठीवनं मुक्त्वा नाऽन्यत् पतति किश्चन ॥ १४० ॥ ततोऽत्याकुलितश्चित्ते चिन्तयामास राजसूः । अस्मादशामिति स्तोकं रागान्धलधियामिदम् ।। १४१ ॥ एवमेव दिनं नीत्वा विलक्षवदनो भ्रमन् । सन्ध्यायां शून्यभावेन निर्गतो नगराद् बहिः ।। १४२ ॥ प्रतोली पिहिता तावत् ततस्तत्रैव शर्वरीम् । सन्निधाने श्मशानस्य शून्यदेवकुलेऽवसत् ।। १४३ ॥ यत्र कुर्वन्ति घूत्कारं घूकाः फेत्कुर्वते शिवाः । भ्रमन्ति श्वापदा विष्वक् क्रन्दन्ति मृगधूर्तकाः ॥ १४४ ॥ राक्षसास्तन्वते क्षोभं प्रेताः किलकिलायितम् । अट्टहासं तु वेताला रौद्रोद्योतं विभीषिकाः ॥ १४५ ॥ यदेवंविधरूपेण यमस्याऽपि भयङ्करम् । तत्रापि निर्भयः सोऽस्थात् किं वजं भिद्यते धनैः १ ॥ १ अन्धलोऽन्धः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy