________________
३८४
श्रीपार्श्वनाथचरितेआदायाऽश्वौ निषादोऽपि शीर्षे काराप्य मृण्मये । चित्रेण जाततद्रूपे सायं सज्ञः पुरो गतः ॥ ५६ ॥ समर्प्य तुरगौ द्वारे दर्शयित्वा च मस्तके । स जगाद नृपादेशः कृतोऽयमवधार्यताम् ॥ ५७ ।। नृपोऽप्याह बहियामादिमे गर्ताऽऽहिते कुरु । आदेश इति विज्ञप्य मातङ्गो गतवांस्ततः ॥ ५८ ॥ तुष्टा राज्ञी च सा दुष्टा, हृष्टाः कण्टकिनो यतः। परतापेन जायन्ते ग्रीष्मेणेव यवासकाः ॥ ५९॥ राजपुत्रौ च तो यान्तावविच्छिन्नप्रयाणकैः । क्रमेण तत्र संप्राप्तौ यत्रैकाऽस्ति महाटवी ॥ ६० ॥ विविधप्रोल्लसत्सान्द्रद्रुमच्छायाऽन्धकारिते । यत्र क्षिपति शूरोऽपि भियेव न करं वने ॥ ६१ ।। एकतः शाल-हिन्ताल-प्रियाल-सरला-ऽर्जुनाः ।। अन्यतो नाग-पुन्नाग-लवङ्गा-गुरु-चन्दनाः ॥ ६२ ॥ कचिच्चिश्चा-ऽऽम्र-जम्बीर-कपित्था-ऽश्वत्थ-जम्बवः । कचिद् बकुल-कङ्कोल-पाटला-ऽशोक-चम्पकाः ॥ ६३ ॥. कचिद् न्यग्रोध-मन्दार-पिचुमन्द-हरीतकाः। कर्णिकार-काश्चनार-कृतमाल-धवा-ऽञ्जनाः॥६४॥ कचित ताल-नक्तमाल-तमाल-मदनाशनाः। लकुचा-ऽङ्कल्लबिल्वाद्या विचित्रा यत्र शाखिनः ॥ ६५ ।। कर्तुं पुष्पफलाऽऽतिथ्यं यत्र वातेरिता द्रुमाः। .. पथिकानाहयन्तीव सुताम्रकरपल्लवैः ॥ ६६ ॥ शाखाऽऽकर्षणभङ्गाद्यं जनाद् दुःखं सहिष्णवः। : व्यञ्जयन्ति कुलीनत्वं यत्र सर्वसहारुहाँः ॥ ६७॥ यत्रेभ-महिष व्याघ्र-चित्रकादिभयाज्जनान् । रक्षन्तीव महावृक्षाः शाखोर्वीकृतबाहुभिः ॥ ६८ ॥ १ वृक्षविशेष । २ भानुर्वीरश्च । ३ वृक्षाः ।