________________
३७०
श्रीपार्श्वनाथचरितेभूषितैर्भूषणं यस्य गुणरासीन दृषितैः ॥ १२३९ ॥ कुलं शीलेन, रूपेण शीलं, रूपं च विद्यया। विद्या शौर्येण, शौर्य च दानेनाऽस्य विभूषितम् ॥१२४०॥ प्रिया पद्मावती तस्य स्त्रीषु रेखोपमा प्रिया । लीला-विनय-लज्जाभिर्नम्रत्वाद् गुरुतां दधौ ॥१२४१॥ सनयौ तनयौ तस्य शस्त्र-शास्त्रविशारदौ । बभूवतुः पुण्डरीक-कण्डरीकाभिधावुभौ ॥ १२४२ ।। अन्यदा बहिरुद्याने नलिनीवननामनि। आययौ सुव्रताचार्यों बहुसाधुर्बहुश्रुतः ॥ १२४३ ॥ महापद्मनृपो ज्ञात्वा गतस्तत्र गुरुं मुदा । नत्वोपविष्टो भूयागे गुरुर्धर्ममथाऽऽदिशत् ॥ १२४४ ॥ धर्मो निष्कृत्रिमस्नेहबन्धुरा जननी नृणाम् । धर्मश्चातुल्यवात्सल्यसंपूर्णहृदयः पिता ॥ १२४५ ॥ धर्म एवाभिन्नचित्तो भ्राता यामिर्हितैषिणी । धर्मोऽखिलसुखाधाराऽनुरक्ता सगुणा प्रिया ॥ १२४६ ॥ धर्मः कुलधुराधुर्यो दृक्-चित्तालादकः सुतः। धर्मः सुशीलसौन्दर्या कुलोन्नतिकरी सुता ।। १२४७ ॥ धर्मः कलावान् विश्वासस्थानमेकरसः सखा । किं वाऽथ बहुना सर्व यत् शुभं धर्म एव सः ॥ १२४८॥ देश-सर्वविरत्याख्यः स च धर्मो द्विधा भवेत् । गृहस्थ-यतिभेदेन यदिष्ट तत् समाचर ॥ १२४९ ।। अतीवसमयोपात्तं पुण्यं भुञ्जन्ति येऽखिलम् । न बीजमपि रक्षन्ति कुतस्तेषां पुनः सुखम् ॥ १२५० ॥ इत्यादिदेशनां श्रुत्वा जातश्रद्धो महीपतिः । योग्यं ज्ञात्वा श्रियं न्यस्य पुण्डरीकेऽग्रहीद् व्रतम् ॥१२५१॥ गतस्नेहपरित्यक्ताऽखिलसङ्गमलक्षणात् । स्नानादिव व्रतात् तस्मात् स राजा शुशुभेतराम् ॥१२५२॥