________________
षष्ठः सर्गः।
३६५ परमानन्दितौ मातापितरौ नागरा अपि । महारत्नानि जातानि चक्राद्यानि चतुर्दश ॥११७४॥
. (युग्मम् ) साधितं भरतं सर्वमुत्पन्ना निधयो नव । जातो विख्याततेजाश्च चक्रवर्ती महानिति ।।११७५।। भोगानुदारांस्तस्यैवं भुञ्जानस्याऽन्यदा दिवि । सौधर्मेन्द्रः सभासीनः प्रेक्षमाणोऽस्ति नाटकम् ॥११७६ ।। अत्राऽन्तरे सङ्गमाख्य ईशानसुरलोकतः। एको देवः समायातः सौधर्मेन्द्रस्य सनिधौ ॥११७७।। तदेहप्रभया तत्र सर्वे देवाः समास्थिताः । अभूवनिष्पभाः सूर्योदये चन्द्रग्रहा इव ॥११७८।। पृष्टोऽथ विस्मितैर्देवैर्देवेन्द्रो यदयं कुतः । कारणाद् द्वादशादित्याधिकतेजाः सुरः प्रभो ! १ ॥११७९।। तत इन्द्रोऽवदद् देवाः ! कृतं प्राच्यभवेऽमुना । आचाम्ल-वर्धमानाख्यं तपस्तेनेदृशोऽजनि ।। ११८० ॥ तथात्माऽनेन हेमेव तपस्तापेन शोधितः । तदाधारोऽस्य देहोऽपि येनाऽयं दीव्यतेतराम् ।।११८१॥ ततः पृष्टं पुनर्देवैर्यथाऽन्योऽपि जगत्रये । अस्ति कोऽपि न वेदृक्षस्तेजोरूपर्द्धिसंयुतः ? ॥११८२ ॥ इन्द्रेण भणितं बाढं हस्तिनागपुरे पुरे । चक्री सनत्कुमारोऽस्ति कुरुवंशविभूषणम् ॥११८३॥ यस्य तेजश्च रूपं च देवेभ्योऽप्यतिरिच्यते ।। तन् निशम्य सुराः प्रापुर्विस्मयादतिविस्मयम् ।।११८४॥ विजयो वैजयन्तश्च सुरौ तद्वचनं पुनः । अश्रद्धाय जरद्विषरूपेण भुवमागतौ ॥ ११८५ ॥ .. नरेन्द्रभवने वेत्रिमुक्तद्वारौ प्रविश्य तौ। गत्वा राज्ञोऽन्तिकं तस्य निरवर्णयतां तनुम् ।।११८६॥