SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेव्यञ्जयन्त्यऽधमन्येषां खला गलनवस्त्रवत् । अधः क्षिपन्ति सन्तस्तु महादवदम्भसाम् ॥ २८८ ॥ श्रूयतां च तदा देव! तादृशं त्वां वटादधः । विमुच्य विततं भाग्यमिव मार्गे चलनरम् ॥ २८९ ॥ गृहीतं तस्करैः सर्व दृढमाहत्य यष्टिभिः । दुष्कर्मफलभोगाय जीवन् मुक्तश्च तैरहम् ॥ २९० ॥ नाथ ! साक्षाद् मया दृष्टं स्वस्येदं पाप्मनः फलम् । त्वयाऽपि सुकृतस्यैकधर्मादेव ध्रुवं जयः ॥ २९१ ॥ तददृश्यमुखं पापं मां दूरेण विसर्जय । ईक्सम्भावनायोग्यो नाऽहमस्मि विचारय ॥ २९२ ॥ कुमारः प्राह भो मैवं विकल्पं हृदये कृथाः। साहाय्येन तवैवेदं मम सर्व विजृम्भते ॥ २९३ ॥ कथमत्रागमो राज्य-कन्यालाभाधमन्यथा ? | मम सत्त्वसुवर्णस्य परीक्षणकषोपल! ॥ २९४ ।। तदस्मिन्नधुना राज्ये मदीयेऽखिलकृत्यकृत् । प्रधानपदवीमेत्य गतचिन्तं विधेहि माम् ।। २९५ ।। निवृत्तेऽथ तथा राज्ञः पुत्र्या प्रकृतिदक्षया । विदित्वा तस्य दौरात्म्यमभाणीति नृपात्मजः ॥ २९६ ॥ नोपदेशः कुलस्त्रीणां पुरुषं प्रति बुध्यते ।। किन्तु देव ! त्वदीयोऽतिप्रसादो मे तदुच्यते ॥ २९७ ॥ प्राणेश! यदि ते स्नेहात् प्रतिपनेतयाऽथवा । आर्त्तत्राणस्वभावाद् वा सज्जनो हृदि सम्मतः ॥ २९८ ॥ तदस्य दीयतां देशो द्रव्यं वा किश्चिदद्भुतम् । अनेन सह किन्त्वेवं सङ्गति व युज्यते ।। २९९ ॥ लालितः सत्कृतस्त्रादुभोजितोऽथ चिरादपि। अकृत्वा सर्पवद् नीचो विकार नाऽवतिष्ठते ॥ ३०० ॥ १ अम्भसामघम् , इति योजना । २ पूर्व ज्ञाततया। ..
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy