SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३४४ श्रीपार्श्वनाथचरिते असंबद्धमिदं दृष्ट्वा तमुवाच मणिप्रभः । देवानामपि यद्येषा नीतिस्तद् ब्रूमहेऽत्र किम् १ ॥९०२॥ चतुर्मानधरं चारुचारित्रं मुनिपुङ्गवम् । हित्वा त्वया प्रणामः प्राक् स्त्रीमात्रस्य कथं कृतः १ ॥९०३ अथ यावत् सुरः किश्चिद् वक्ति तावद् मुनि गौ । मा मैवं ब्रूहि नैवाऽयमुपालम्भं सुरोऽर्हति ॥९०४॥ यतो मणिरथो राजा युगवाहुं सहोदरम् । लुब्धो मदनरेखायास्तत्प्रियाया जघान तम् ॥ ९०५ ।। मृत्युकाले ततो भर्ता वाक्यैर्निपुणकोमलैः । तथाऽनुशिष्टो जैनेन्द्रं धर्म च ग्राहितस्तया ॥९०६॥ यथाऽभूत् पञ्चमे कल्पे इन्द्रसामानिकः सुरः । स चायमागतः पूर्व ववन्दे प्रमदामिमाम् ।।९०७॥ धर्माचार्या ध्रुवं धर्मदानादियममुष्य हि । प्रणामैः कोटिशोऽप्यस्यास्तत् स्यादेषोऽनृणः कथम् ॥९०८॥ यो येन स्थाप्यते धर्मे यतिना गृहिणाऽपि वा । स एव तस्य सद्धमैदानाद् धर्मगुरुभवेत् ।। ९०९॥ किश्चसम्यक्त्वं ददता दत्तं शिवसौख्यं सनातनम् । एतदानोपकारस्योपकारः कोऽपि नो समः ॥९१०॥ इत्यादौ मुनिनाऽऽख्याते जिनधर्मस्य भावयन् । सामर्थ्यमद्भुतं विद्याधरः क्षमयतेऽमरम् ॥ ९११ ॥ राज्ञी प्राह सुरो भद्रे ! किं तवेष्टं करोम्यहम् । साऽप्याह तत्वतो यूयं नेष्टं कर्तुं मम क्षमाः ॥९१२॥ यतो जन्म-जरा-मृत्यु-रोग-शोकादिवर्जितम् । निरुपाधि ध्रुवं मोक्षसौख्यमेव मम प्रियम् ॥९१३।। तथापि नय मां शीघ्रं मिथिलायां सुरोत्तम ! । तत्र पुत्रमुखं वीक्ष्य यतिष्ये धर्मकर्मणि ॥९१४॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy