SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेइत्थमाराधनां षोढा विधाप्य दयितं निजम् । पुनर्मदनरेखैवं धीरयामास धीरधीः ॥ ८५१ ॥ विभाव्यैतद् महाभाग ! विचिन्त्य नरकव्यथाम् । सर्वत्राऽप्रतिबद्धः सन्नेतद् दुःखं सह क्षणम् ॥ ८५२ ॥ नरत्वं जिनधर्मादिसामग्री दुर्लभा पुनः। समचित्तैः क्षणं भूत्वा तदस्या गृह्यतां फलम् ।। ८५३ ॥ इति वाक्यामृतस्तस्या विध्यातः क्रोधपावकः । हृष्टो बद्ध्वाञ्जलिं शीर्षे स सर्व प्रतिपन्नवान् ।। ८५४॥ शुभध्यानो विपद्याऽथ ब्रह्मलोके सुरोऽभवत् । ततः क्रन्दितुमारेभे दुःखी चन्द्रयशा भृशम् ॥ ८५५ ।। दध्यौ मदनरेखापि मन्दभाग्या हताऽस्मि हा !। ईदृक्पुरुषरत्नस्याऽनर्थमूलं बभूव या ॥ ८५६ ॥ धि मे रूपमिदं दीपकलिकेव परन्तपम् । यत्र यान्ति पतङ्गत्वं गुरूणामपि दृष्टयः ।। ८५७ ॥ मन्निमित्तं हतो येन निजभ्राता स पापकृत् । ग्रहीष्यत्येव मां तस्मात् स्थातुमत्र न युज्यते ॥ ८५८ ॥ तद् गत्वा कचिदन्यत्र पारव्यं कार्यमाश्रये । अन्यथा पुत्रमप्येष मम पापो हनिष्यति ॥ ८५९ ।। मन्त्रयित्वेति सा पुत्र शोकार्ने निरगात् ततः । निशीये दिशि पूर्वस्यां गच्छन्त्याप महाटवीम् ।। ८६० ॥ गता रात्रिर्द्वितीयेऽह्नि प्राप्य मध्यन्दिने सरः। चक्रे वनफलैस्तत्र प्राणत्तिं जलं पपौ ॥ ८६१ ॥ प्रत्याख्यायाऽथ साकारं भक्तमध्वश्रमादिता। खेदच्छेदार्थमेकस्मिन् सुष्वाप कदलीगृहे ।। ८६२ ॥ आगता रजनी तस्यां व्याघ्र सिंह-शिवारवैः । उत्तस्ता सा नमस्कारं भूयो भूयोऽप्यचिन्तयत् ।।८६३॥ १ पारलौकिकम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy