SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथचरिते SS स्वयाऽपि स्वयमेवास्मै स्फुटमात्मा समर्पितः । नाऽहं निमित्तमात्रोऽपि चिरं जीव सभर्तृका ॥ २६३ ॥ ततो मौहूर्त्तिकश्रेष्ठं सपद्याऽऽजूहवद् नृपः । गणयित्वाssख्यदेषोऽप्याऽऽसन्नं वैवाहिकं क्षणम् । २६४ ।। चित्तवित्ताsनुमानेन सर्वसंवाहपूर्वकम् । तयोरकारयद् राजा पाणिग्रहणमहोत्सवम् ।। २६५ ॥ ददावथ कुमाराय महासौधं मनोहरम् । देशकोशा दिसप्ताङ्गराज्यसार्द्ध विभज्य च ।। २६६ ॥ पुष्पावत्या समं सोऽपि तत्र काव्यकथारसैः । धर्मशास्त्रविनोदैश्व दोगुन्दक इवामरः ।। २६७ ॥ पुण्यप्रभावाऽऽविर्भूतिप्रभूतः सुखसम्पदा । सुधापन इवाऽजस्रं वासरान्निरवाहयत् || २६८ || ( युग्मम् ) कुमारस्तावदन्येद्युः वातायनगतः पुरम् । आलोकयन्नकस्मात् तं भृत्याधममवैक्षत ।। २६९ ॥ गलनेत्राssस्यवीभत्सं श्रस्तव्यस्त शिरोरुहम् | दुर्निवारक्षुधावाधाकरालवदनोदरम् || २७० ।। सर्पाकार सिराजालैः कङ्कालमिव भीषणम् । पापाऽतिरेकाद् उद्वृत्तं नरकादिव नारकम् ॥ २७१ ।। विशीर्णदण्डिखण्डैक परिधानं दुरीक्षणम् । २२. मलीमसतनुं मूर्त्त पाप्मानमिव जङ्गमम् ।। २७२ ।। व्रणपट्टैर्दरिद्रेषु बद्धपद्यमिवाऽऽपदा । घृणाजनक मत्यन्त कठोरमनसामपि ॥ २७३ ॥ अलाभेन च भिक्षायाः पर्यटन्तं गृहे गृहे । aissत्तकर्परं दीनं प्रस्खलन्तं पदे पदे ।। २७४ ॥ ( षड्भिः कुलकम् ) १ नाडिकाः । २ अस्थिपञ्जरः । ३ "विरलेऽल्पे कृशे दण्डी" इति हैमोऽनेकार्थसंग्रहः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy