SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३१६ श्रीपार्श्वनाथचरितेइयं मोक्षफले दाने पात्राऽपात्रविचारणा । दयादानं च सर्वज्ञैः कुत्राऽपि न निषिध्यते ॥ ५४१ ॥ यतःवर्षन् क्षाराणवेऽप्यन्दो मुक्तात्मा कापि जायते । सततं ददतो दातुः पात्रयोगोऽपि संभवेत् ।। ५४२ ॥ तच्च न्यायार्जितं क्षेत्रकालभावैरदूषितम् । देयं धर्मार्थिना दानं विना कीर्त्यादिकारणम् ।। ५४३ ॥ ग्रन्थान्तरेऽप्युक्तम्दातव्यमिति यहानं दीयतेऽनुपकारिणे । क्षेत्रे काले च भावे च तदानं सात्त्विकं स्मृतम् ॥ ५४४ ॥ यत्तु प्रत्युपकाराय फलमुद्दिश्य वा पुनः । दीयते हि परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥ ५४५ ॥ अदेशकाले यदानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तद् दानं तामसं स्मृतम् ।। ५४६ ॥ मुग्धत्वेनाऽपि सिद्ध्यै स्याद् दानं दत्तं महात्मने । इत्यर्थे चन्द्रभान्वाद्याः सुन्दरश्च निदर्शनम् ॥ ५४७ ॥ तथाहिपुरे जयपुरहाने राज्ये जयनरोशितुः । महेभ्यतनयाः सन्ति चत्वारो मित्रतां गताः ॥ ५४८ ॥ आद्यश्चन्द्रस्तथा भानुर्भीमः कृष्णश्च ते मिथः । एकीभूता इव स्नेहात् पूर्वा विलसन्त्यलम् ॥ ५४९।। अन्यदाऽचिन्तयञ्चन्द्रो वयं न खलु सत्तमाः । बाल्ये हि युज्यते भोक्तुं मातुः स्तन्यं पितुर्धनम् ॥५५०॥ नीत्या यः स्वभुजोपात्तं वित्तं भुङ्क्ते ददाति च । उदारः स हि विख्यातोऽधमो मूलहरः पुनः ॥ ५५१ ॥ , मौक्तिकस्वरूपः।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy