SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनायचरितेसामकः कायिको दोषः प्रायोऽत्यर्थस्तु वाचिकः । यतः पश्चादवस्थायि व्यापकं च वचो जने ॥ ३६१ ॥ परार्थ व्यापयन् जीवो वं कान्दविकायते । नतु स्थूलोपयोगोऽपि यस्य कः स्यात् ततोऽधमः १ ॥३६२।। तुच्छा देहस्य सौन्दर्याद् रज्यन्ते मध्यमा गिराम् । चित्तस्य तूत्तमा जीवे सुदुर्लभं पुनस्त्रयम् ।। ३६३ ॥ वीक्ष्य बाह्यान्नसहर्षात् खेदितव्यं जनार्जने । रज्येत् त्वन्तर्मुखीभूय लक्ष्यं भित्वात्मपार्थिवः ॥ ३६४ ॥ शमसर्वस्खमादाय जितो मोहमहारिणा । धत्ते यस्तजयेऽमर्ष स योग्यो मुक्तिसम्पदः ।। ३६५ ॥ यदि शत्रुजये वाञ्छा तदात्मानं विनिर्जय । अयमात्मा यतो येन तेन सर्वे द्विषो जिताः ॥ ३६६ ॥ बहिर्मुक्तोऽप्यमुक्तोऽन्तर्बद्धपक्षीव वल्गितः । निस्तुषोऽपि तिलस्तापकरोऽन्तःस्नेहधारणात् ।।३६७॥ एकत्र वसतां यस्य वाक्-काय-मनसां भवेत् । परस्परं पृथग्भावः कुतः तस्याऽऽत्मनः शिवम् ? ॥३६८॥ एकान्ते मुखरोधेन निलम्पटमतेः सतः ।। क्षणाद् मोहज्वरे क्षीणे भोगो भूरितरो भवेत् ॥ ३६९ ।। यदारिष्टकुलादन्यं खं विदित्वा तदुज्झति । तदा व्यक्तगुणो जीवः श्लाघ्यः स्यात् परपुष्टवत् ॥३७०॥ मध्येछाद्यगृहं बद्धभूमिकस्याऽतिभीर्यथा । प्रदीपेन तथा लोकमध्ये साधोरपि स्फुटम् ॥ ३७१ ॥ सदोषः पादधानीव प्रमादीवाऽङ्गरक्षकः । धर्मेऽशस्यमुनि ढं न ग्राह्यस्तेन तं त्यजेत् ॥ ३७२ ॥ यतित्वं यः समादाय विरुद्धं चेष्टते कुधीः । आमपात्रमिव न्यायध्वस्तं कस्तं न निन्दति ? ॥३७३।। पण्डितेन मनो लक्ष्ये शिक्षणीयं मुहुर्मुहुः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy