SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। १५ यदा न प्रत्ययस्तस्य तदाऽभाणि पुनस्तया ॥ १७२ ॥ कुधियं पृच्छतो दत्ते विश्वस्तस्य च दुर्मतिम् । तस्य पापेन गृह्येऽहं यदि नाऽऽयामि सत्वरम् ।। १७३ ॥ तेन मुक्ता तथा कृत्वा पुनरागत्य तत्र सा। पप्रछ वद भो व्याध ! तव बाणप्रहारतः ॥ १७४ ॥ कथं छुट्ये ततस्तेन चिन्तितं हन्त ! सर्वथा । पशूनामपि निर्भत्स्या कथं यच्छामि दुर्मतिम् ? ॥ १७५ ॥ कथितं चेति भद्रे! मां दक्षिणे न प्रयोसि चेत् । तथैव वचसा तस्य सा जगाम जिजीव च ॥ १७६॥ तदेवं कथ्यते ते यन्मा पापमतिमातथाः। येनाऽक्षत्रकृतां बाढं जीविताद् मरणं वरम् ॥ १७७ ॥ एकस्य निजजीवस्य कृते जीवाननेकशः। दुःखे क्षिपन्ति ये मूढाः तेषां किं जीवितं स्थिरम् ? ॥१७८॥ विपद्यपि गताः सन्तः पापकर्म न कुर्वते । . हंसः कुर्कुटवत् कीटानत्ति किं क्षुधितोऽप्यलम् ? ॥ १७९ ॥ किश्च क्षेत्रेषु जीवानामुप्त्वा बीजं वधादिकम् । समीहन्ते हहा! मूर्खाः कथं सौख्योदयं ततः ? ॥ १८० ॥ निर्गुणस्य शरीरस्य प्रतिक्षणविनाशिनः । गुणोऽस्ति सुमहानेकः परोपकरणाभिधः ॥ १८१.॥ तेऽप्यधन्याः पशुपायाः परार्थे य उदासते। ... तेषां त्वजननिर्भूयाद् ये परद्रोहकारिणः ॥ १८२॥ यदि ग्राम्यैरजानद्भिर्धर्मो न बहुमानितः। किमेतेन सतामिष्टो न प्रमाणं भवेदसौ ? ॥ १८३ ॥ खादुस्वादाऽनभिज्ञश्चेद् द्राक्षासु करभो मुखम् । १ मां न प्रयासि न प्रामोषि, इत्यन्वितिः । २ 'तनूयी विस्तारे' अद्यतन्यामापूर्वकं थासि रूपम् । ३ उत्पूर्वकः 'आसिक् उपवेशने।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy