________________
२५६ श्रीपार्श्वनाथचरिते
तथाऽपि शुद्धमेवात्र यशोऽभूत् तत्प्रतापजम् ॥२४॥ सूरो युधि नते सोमो दुष्टे वक्रो बुधः श्रुते । गुरुर्वाचि कवि तौ मन्द मन्दश्च सोऽभवत् ॥२५॥ तस्याऽभून्महिषी वामा वामाजनशिरोमणिः । पापकर्मरिपौवामा वामादेव्यभिधानतः ॥२६॥ पवित्रेण चरित्रेण बभौ गङ्गेच साऽपरा । किन्तु सा विदुषी बाढमपरा तु जडात्मिका ॥२७॥ यद्यपि स्वगुणैर्जज्ञे राज्ञः साऽत्यन्तवल्लभा । तथापि न मदं चक्रे रेवा कापि किमुच्छलेत् १ ॥२८॥ इतश्च प्राणते कल्पे भुक्त्वा देवर्द्धिमुत्तमाम् । सुवर्णबाहुजीवः स्खं दिव्यमायुरपूरयत् ॥ २९ ॥ चैत्रकृष्णचतुर्थ्यां स विशाखायां ततश्च्युतः । निशीथेऽवातरद् वामाकुक्षौ भाग्यैर्भुवोऽद्भुतैः ॥३०॥ वामादेव्या तदा दृष्टा प्रविशन्त इमे मुखे । चतुदर्श महास्वप्नास्तीर्थकृज्जन्मसूचकाः ॥ ३१ ॥ गजेन्द्रो वृषभः सिंहो लक्ष्मीर्माल्यं शशी रविः । ध्वजः कुम्भः सरो वार्धिर्विमानं वसवोऽनलः ॥३२॥ अथेन्द्रास्तुष्टुवुर्देवीं तत्रैत्य चलितासनाः । हृष्टाश्च कथयामासुरित्थं स्वमविचारणाम् ॥३३॥ गजेन विश्वशौण्डीरो धर्मधुर्यो वृषेण तु ।। सिंहेन निर्भयः शूरः श्रिया विश्वश्रियाऽश्चितः ॥३४॥ स्रजा मूर्बोपरि सतां शशिना नयनामृतम् । मूर्येण तमसां हर्ता कुलोत्तंसो ध्वजेन तु ॥३५॥ कुम्भेन गुणसंपूर्णः सरसा विश्वतापहृत् ।
वार्धिना गुरुगम्भीरो विमानेनाऽमराश्रयः ॥३६॥ - १ स्त्री। २ रत्नानि ।