SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथचरिते पूर्णांक निजां सन्धामापदो यदि तन्महः ॥ ७६५ ॥ सुताराऽऽह भवेद् दैवात् सा काऽप्यापदतर्किता । यत्र स्वस्य पराभूतिर्वैरिवर्गस्य तूत्सवः ॥ ७६६ ॥ राजा प्रोवाच देवि ! त्वं न विचार्य प्रभाषसे । लक्ष्म्या बलेन वा हीनो यदि स्यां तत् पराभवः ॥७६७|| इदं पुराकृतं कर्म प्रभवत् केन वार्यते ? | २१४ 9 तत्प्रभावाद् दशाऽस्माकं यद्येषा तद् द्विषां किमु ? ॥७६८ || ततः प्रति पुरीं राजा प्रतस्थे प्रियया सह । तामाह स्यात् कुतः स्वर्ण यदासन्नोऽवधिर्मुनेः १ || ७६९ ॥ मां विक्रीयाssर्यपुत्राऽस्मै तद् यच्छेति तयोदिते । राज्ञेोक्तं विक्रयश्चेत तत् सर्वेषां नहि कस्यचित् ।। ७७० ।। रोहिताश्वोऽब्रवीत् साखं मा विक्रेष्टाऽस्तु मां पितः ! | मातवरिय तातं मां विक्रीणानं पुरे धनैः ॥ ७७१ ॥ सुतारा रोदिति क्ष्मापो वाष्पं रुद्ध्वाऽऽह वत्स ! कः । विक्रेष्यते त्वां सोऽप्याह तात ! विक्रेष्यते भवान् ? ॥७७२॥ त्वदन्तिकेऽम्ब ! स्थास्यामि यास्याम्यन्यगृहे न तु । वरं मे मोदकं मादा इत्यूचानो रुरोद सः ।। ७७३ ॥ राज्ञोचे देवि ! नैवाहं पुत्रस्य करुणं वचः । श्रोतुं शक्नोमि तदिमं कथञ्चिदपि वारय ।। ७७४ ॥ रुदत्याह सुतारा त्वं चक्रवर्ती भविष्यसि । मा रोदीस्तिष्ठ वत्स ! त्वां विक्रेष्यति न कश्चन ॥ ७७५ ॥ रोहिताश्वस्य वाचाऽथ मनोमर्माविधा रुदन् । पुरीभृतकत्रयां स तस्थौ श्रेण्यां नृपस्ततः ।। ७७६ ॥ किञ्चिद् विमृश्य च क्षिप्रं तृणान्यानीय भूपतिः । न्यसन् मूर्ध्नि सुतारोक्तः प्राहैषा भृतकस्थितिः ॥ ७७७ ॥ रोहिताश्वं धुनानं स्वं शिरः प्राह ततो नृपः । विधेहि मद्वचो वत्स ! तुभ्यं दास्यामि हस्तिनम् ॥ ७७८ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy