________________
तृतीयः सर्गः।
२१३ भरतान्वयजातस्याऽवस्था केयं तवागता ? ॥ ७५२ ।। अथ दध्यौ नृपः कीदृग् राज्यस्यैतादृशः फलम् । रुदतो यत् तनूजस्य प्रातराशेऽप्यशक्तता ।। ७५३ ॥ आस्तां विनोदयाम्येनं कौतुक-प्रेक्षणादिभिः । पश्येतः पुत्र ! गङ्गायां मिथः क्रीडन्ति पक्षिणः ।। ७५४ ॥ हंसोऽयं सारसोऽयं च कोकद्वन्द्वमिदं पुरः। कलापं पूरयित्वा च नृत्यत्येष शिखी कथम् ? ॥७५५|| तन्नामोच्चारपूर्व तु वीक्षमाणः सविस्मयम् । रोहिताश्वः पुनः प्राह ताताऽहं क्षुधितो भृशम् ।।७५६।। सवैलक्ष्यं पुनर्भूपे बोधयत्येवमेव तम् । आगादकस्मात् काप्येका वृद्धा पाथेयमस्तका ॥७५७।। पृच्छन्ती नगरीमार्ग भूपं साऽऽहेदमद्भुतम् । चक्रिणो लक्षणान्यङ्गेऽवस्था च कथमीशी? ।। ७५८ ॥ कथा नः श्रूयमाणाऽपि कातराणां भयावहा । तन्मा पृच्छ पुरो गच्छ राज्ञेत्युक्ते चचाल सा ॥७५९।। मोदकं देहि मे तात ! सुतरामितिभाषिणि । रोहिताश्वे ततो वृद्धा निवृत्य तमढौकयत् ॥ ७६० ।। स्वयं निर्लपटत्वेन सात्त्विकस्य सुतत्वतः । बुभुक्षितोऽपि बालोऽपि रोहिताश्वोऽग्रहीन्न तम् ॥७६१॥ नानुकम्पाप्रदानं ते गृह्णीमो वयमध्वगे। प्रत्याख्यातेति राज्ञा सा ययौ कापि क्षणादपि ॥७६२॥ देवि ! चेद् गतखेदाऽसि तदोत्तिष्ठ पुरीं प्रति याम इत्थं नृपेणोक्ते सुताराऽऽह सगद्गदम् ॥७६३ ।। निजराज्यपरिभ्रंशलज्जासजमनाः कथम् ।। प्रवेक्ष्यत्यार्यपुत्रोऽत्र वैरिपुर्या स्थितद्विषि ? ॥ ७६४ ॥ सावष्टम्भं नृपः प्राह का लज्जा सत्त्वशालिनाम् । १ प्रातर्भोजने।