SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेचेद् दत्तं प्राग् भुवा सार्ध ततः स्वर्ण ददे कुतः ? ॥७१३॥ विलम्ब्य काञ्चनं कृत्वा कथञ्चिद् दातुमुत्सहे । इत्याह दैन्यात् स मुनि मासमेकं सहस्व मे ॥ ७१४ ॥ मुनिरूचे कथं पश्चाद् भिक्षयित्वा प्रदास्यसि ?। राजाहैक्ष्वाकवो भिक्षां दातुं दक्षा न याचितुम् ॥७१५|| कुतस्तीति तेनोक्ते राजोचे मुनिपुङ्गव । विक्रीय स्वमपीत्येतद् मुनिः श्रुत्वा विसिष्मिये ॥७१६॥ चाचा तु कठिनः प्राह पृथ्वीं मुश्च ममाऽधुना। राज्ञोचे कुत्र याम्याह सः, न यत्रोपलक्ष्यसे ? ॥ ७१७ ॥ राज्ञोक्तं मे भुवं मुश्च त्वमितीदं कियद् वचः । हन्त ! पूरयितुं सन्धां त्यजन्तीक्ष्वाकवो ह्यमन् ॥७१८॥ ततोऽपवार्य ते पोचुस्तापसा मुदिता मिथः । अहो ! सत्त्वमहो ! सत्यमहो ! सात्विकसूश्च भूः ॥७१९॥ देव्याह किमिदं मन्त्रिबरिष्टं नः समापतत् । सोऽप्याह किमिदं वेभि दैवं पृच्छ नृपप्रिये ! ॥७२०॥ विमृश्याह नृपो देवीं गच्छान्तःपुरमात्मनः। सुताराऽऽह समेष्यामि युष्माभिः सार्धमप्यहो ! ॥ ७२१ ॥ सास्रं प्राह नृपो देवि ! सुकुमारः शिशुः सुतः। पन्थानो विषमास्तत् त्वं तिष्ठाऽत्रैव व्रजाम्यहम् ॥७२२॥ सावष्टम्भं सुताराऽऽह यद् भाव्यं तद् भवत्विह । आगमिष्याम्यहं साधं त्वया च्छायेव निश्चितम् ॥ ७२३ ॥ पतिव्रते ! क चलिताऽसीत्युक्ते मुनिनाऽऽह सा। प्रवासे सह नाथेन येन पत्यनुगाः स्त्रियः ॥ ७२४॥ ममायचां हरिश्चन्द्रो नेष्यते, विदमद्भुतम् । इत्युक्ते मुनिना प्राह वसुभूतिः क्रुधा ज्वलन् ॥७२५।। अरे ! तापस ! नासि त्वं विज्ञो लोकस्थितेः खलु । १ प्रक्षिस्व । २ प्रतिज्ञाम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy