SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । आर्यपुत्रेण मे योग्यं नेपथ्यमिदमर्पितम् । मुनिराह ततः केयं दक्षता ते पतिव्रते !! ।। ७०० ॥ ऊचेऽङ्गारमुखः किं न जानासि त्वमियं किल । महाकूटनिवासस्य हरिश्चन्द्रस्य गेहिनी ।। ७०१ ॥ स्वयमेव वस्तु येत्युदितेऽमुना । आवद्ध भ्रकुटीभङ्गः कुन्तलोऽथ रुषाऽवदत् । ७०२ ॥ अरे ! तापस ! नो वेत्सि देवीमेतां महासतीम् । तदेष त्वं न भवसीत्युक्त्वा सोऽप्यवदद् नृपम् || ७०३ ॥ विमृशाऽद्यापि मा मुह्यः किं यतेः स्यात् परिग्रहः । वाचमाः स्युरेते हि मुनिव्याजेन राक्षसाः १ ।। ७०४ ।। ततः कुलपतिः क्रोधादचे कर्मकराधम ! | आसादितपरज्ञानानधिक्षिपसि तापसान् ? ।। ७०५ ।। यदि मेऽस्ति तपःसत्यं तदा त्वमधुना द्रुतम् । श्मशानवासी गोमायुर्भवेत्युक्त्वा शशाप तम् ।। ७०६ ।। कुन्तलो जम्बूको भूत्वा शब्दं कुर्वन् ययौ कचित् । प्रसीद मा कुपः स्वामिन् ! मुनिमित्यानमद् नृपः ॥ ७०७ ॥ पादेनाहत्य परतः क्षिपति क्ष्मापतिं मुनौ । रोहिताश्वो रुदन्नाह मा स्म हन् पितरं मम ॥ ७०८ ॥ किन्तु मां हि गृहाण त्वमिति श्रुत्वा शिशोर्वचः । मुनिः सादृशीभूय प्रोचेऽङ्गारमुखं मृदु || ७०९ ॥ बाष्परूद्धगलो नाऽस्मि शक्तोऽहं दातुमुत्तरम् । ऊचेऽङ्गारमुखो मैत्रं मुश्च स्वमधुनैव हि ।। ७१० ।। क्रूरीभूय मुनिः प्राह सुतारां शिक्षितस्त्वया । बालोऽयं, साऽऽह कृत्येषु नाऽयं शिक्षामपेक्षते ॥ ७११ ॥ यतः - वृद्धोपास्ति विनाऽपि स्याद् दक्षः स्फूर्तिमयः पुमान् । मणिः किं गारुडेऽधीती यदसौ हरते विषम् ? ।। ७१२ ।। राजाऽथ सास्रं दध्यौ च यत् सजीवमजीवकम् । २७ २०९
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy