SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरिते प्रारम्भाद् युज्यते पूर्व निर्वाहोऽङ्गीकृते पुनः || ६६० ॥ किञ्च यान्तु श्रियो नाशं प्रयातु निधनं कुलम् | प्रवासी वास्तु निर्वाहः प्रतिज्ञाते भवेद् यदि ॥ ६६१ ।। अलं तदेतया पूर्वकृतमीमांसयाऽधुना । स्वर्णलक्षं हि दौकस्व स्वेनाऽयाति मुनिर्यतः ॥ ६६२ ॥ ततः सशिष्यः स मुनिः कुर्वन्नागाद् नृपस्तुतिम् । अहो ! अगोचरे वाचां राज्ञोऽस्य चरितं महत् ।। ६६३ ।। पूरोभूय नृपस्यासौ सकोप इव मायया । अयाचंत स्वशिष्येण स्वर्णलक्षं महीपतिम् ||६६४ ॥ नृपाssदेशादथादिशत् स मन्त्री कुन्तलं ततः । सोऽपि स्वर्ण समादाय मुमोच नृपतेः पुरः ।। ६६५ ।। राजोक्तः सचिवस्तस्मै तापसाय छुपानयत् । सोऽपि वीक्ष्य किमेतद् भोः ! पप्रच्छेति नृपं मुनिः ||६६६ ॥ राज्ञोचे वञ्चनास्वर्ण, कुत एतन्मुनिर्जगौ । अथाख्यद् नृपतिः कोशात्, बहिरन्तः स वा क्षितेः १ ॥ ६६७ ॥ इत्युक्ते मुनिना राजा प्राह मध्ये क्षितेर्मुनिः । ब्रूते स्वामी क्षितेः कोऽत्र राजाख्यत् त्वं न चाऽपरः । ॥ ६६८ ॥ मुनिरूचे ततः कोऽयं प्रकर्षः कौशलस्य ते । . यन्मदीयेन हेना मेनृणी भवितुमिच्छसि ? || ६६९ ॥ तदास्तां काञ्चनं यामो दृष्टं सत्यं तवेयता । इत्युदित्वा मुनौ याति राजा तस्य पुरोऽवदत् || ६७० ॥ विलम्बध्वं क्षणं यावदानयाम्यन्यदन्यतः । सकष्टमिव तस्थौ च स मुनिर्भूभुजाऽर्थितः ।। ६७१ ।। ततो राजा मन्त्रिकर्णे किमप्याचष्ट मन्त्र्यथ । केनचित् पुरुषेणाऽऽश्वऽजूहवद् वणिजोऽखिलान् ||६७२|| मुनिना दिव्यशक्त्या ते हरिश्चन्द्रे द्विषः कृताः । संभूय मन्त्रयामासुः स्वामी नोडतः परं मुनिः ॥ ६७३ ॥ २०६
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy