SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९५ तृतीयः सर्गः। ततो व्याघुट्य तैः सैन्यं विवानीय तत्र च । जला-ऽन्नाहारसंतुष्टः सद्यश्चक्रे महीपतिः ॥ ५१९ ॥ राजाऽथ सपरीवारो जगाम नगरं निजम् । पुनर्जन्मोत्सवं राज्ञश्चक्रुः सामन्त-नागराः ॥ ५२० ॥ अथ राज्ञः सुतः पञ्चवर्षीयो मन्त्रिमन्दिरम् । क्रीडार्थ नित्यमायाति बालहारेण संयुतः ।। ५२१ ॥ सुस्वाम्यादिपरीक्षार्थमथ मन्त्री तमन्यदा । एकान्ते गोपयामास सानपानं सयामिकम् ॥ ५२२ ।। कुमारो नेक्ष्यते कापि निशम्येदं वचो नृपः । सर्वत्रालोकयामासाऽत्याकुलः प्रेष्य पूरुषान् ॥ ५२३ ।। यावन्न कापि लब्धोऽसौ तावद् घुर्णितमानसः। शोकपङ्काविलो राजाधोमुखीभूय तस्थिवान् ।। ५२४ ॥ दध्यौ च किमिदं हन्त ! कुमारो मन्त्रिमन्दिरम् । गतो न दृश्यते कुत्राऽप्यसंभाव्यमदोऽखिलम् ।। ५२५ ॥ राजलोकः समग्रोऽपि दुःख कृष्णमुखो नृपम् । आसनस्थं समभ्येति मुक्त्वा मन्त्रिप्रभाकरम् ।।५२६।। अत्रान्तरे मन्त्रिपनी पतिं पप्रच्छ नाथ ! किम् । नाऽद्य राजकुले यातः सदुःखमिव सोऽब्रवीत् ? ॥५२७॥ प्रिये ! दर्शयितुं नात्ममुखं शक्नोमि भूपतेः । यद् मया तादृशो जघ्ने कुमारो हतबुद्धिना ।। ५२८ ।। संभ्रान्ता सा जगौ शान्तं पापमेतत् किमुच्यते । पापं शान्तमशान्तं वा परमेतद् मया कृतम् ॥ ५२९ ।। इत्युक्ते तेन साऽवोचत् कथंकारमिदं कृतम् । सोऽप्यूचे यत् त्वयाऽतीतदिने मे कथितं पुरः ॥५३०।। गर्भवैरानुभावेन केनाप्येष नृपाङ्गजः । दृशोर्दाहाय मे चक्रे त्वन्मोहात् तन्मयेदृशम् ॥ ५३१ ।। तच्छ्रुत्वा किं वृथा कार्ये विनष्टे परिदेवनैः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy