________________
१७६
श्रीपार्श्वनाथचरितेतदेवं गृहवासेऽपि पङ्केऽब्जस्येव तस्थुषः । निर्लेपमनसो राज्ञो घटते ब्रह्मचारिता ॥ २७४ ॥ मुनि नत्वा ततो राजी वहन्ती परमां मुदम् । वनस्यैकतमे देशे गत्वा वासितवत्यसौ ॥ २७५ ॥ कारयित्वा रसवतीं स्वपरिच्छदहेतवे । पारयित्वा मुनि पूर्णाऽभिग्रहा बुभुजे स्वयम् ॥ २७६ ॥ आप्रष्टुं गतया देव्या पुनः पृष्टो मुनिः कथम् । नद्युत्तार्या मयेदानी मुनिराह प्रशान्तवाक् ? ॥ २७७॥ नदी देवी त्वया भाण्या यद्यसौ मुनिरात्रतात् । उपोषितश्चरेन्नित्यं तदा मार्ग प्रयच्छ मे ॥ २७८ ॥ पुनाविस्मयमापना राज्ञी नद्यास्तटं गता। श्रावयित्वा मुनेर्वाक्यं नदी तीवो ययौ गृहान् ॥२७९ ॥ राज्ञो निवेद्य तत् सर्व पप्रच्छ च कथं मुनिः । उपोषितः स्याद् यः खेन पारणं कारितो मया ? ॥२८०॥ राजाख्यद् देवि ! मुग्धाऽसि धर्मतत्त्वं न विन्दसि । समचित्तो महात्माज्यमशनेऽनशनेऽपि वा ॥ २८१ ॥
तथा
अकृताऽकारितं शुद्धमाहारं धर्महेतवे । अनतोऽपि मुनर्नित्योपवासफलमुच्यते ॥ २८२ ॥ मनो मूलं वचः स्कन्धः क्रियाः शाखादिविस्तरः। धर्मवृक्षस्य तन्मूले दृढे सर्व प्रजायते ॥ २८३ ॥ खभर्तुर्देवरस्याऽपि माहात्म्यं वीक्ष्य तादृशम् । अनुमोदनयैवात्मा तया राड्या पवित्रितः ॥ २८४ ॥ यदिदं गदितं धर्मतत्त्वमाख्यानसंयुतम् । मया कीरेण ते देवि ! ज्योत्स्नाधवलनं हि तत् ॥२८५।। सतीनां यत् स्वभावेन सज्ञानं मानसं भवेत् । तेन कूटे स्खलत्येव प्रौढपण्डितवद् ध्रुवम् ॥ २८६ ॥