________________
श्रीभावदेवमूरिविरचितंयद्यपि ज्वरितस्याऽर्तिजन्तोर्जनयते जलम् । तथाऽप्युष्णीकृतं तस्य मुख्यपथ्यं तदेव हि ।। ५७ ।। तथा प्राकर्मदोषण पीड्यमानस्य यद्यपि । धर्मो न रतये, कार्यो नीरसोऽपि तथाऽप्यसौ ।। ५८ ॥ अतो धर्म न मुञ्चन्ति कथञ्चन विचक्षणाः । विपद्यपि गता वाढम् , मुच्यते किमु संपदि ? ॥ ५९॥ पक्षपातोऽपि धर्मस्य जयाय ललिताङ्गवत् । तत्भृत्यसज्जनस्येव क्षयाय पुनरन्यथा ॥ ६० ॥ तथाहि जम्बूद्वीपेऽत्र क्षेत्रे भरतनामनि । अस्ति विस्तारगं श्रीभिः श्रीवासं नाम पत्तनम् ॥ ६१ ॥ आसीद् दासीकृताऽशेषभूपतिर्भूपतिः पुरा । तत्र चित्रगुणवातविख्यातो नरवाहनः॥ ६२ ॥ तदीयदयिता देवी कमला कमलानना । कमलेव हरेः किं तु न चला न चलाकृतिः ॥ ६३ ॥ तस्या विश्वपनोनेत्राऽऽनन्दनो नन्दनोऽजनि । लालित्याऽतिशयाऽऽक्लुप्तललिताङ्गाभिधः सुधीः ॥६४॥ यथासमयमभ्यस्तशास्त्रशस्त्रकलापटुः ।। उवास हृदि बालोऽपि विदुषां विद्विषां च यः॥६५॥ सत्पात्रविहिताऽऽधारः प्रचुरस्नेहपूरितः। वृत्तोज्ज्वलगुणश्रीकः स्फुरत्तेजोमयात्मकः ॥६६॥ निजमुद्योतयामास प्रदीप इव यः कुलम् । परमुष्णस्वभावो न न च कष्पलदृषितः ॥६७॥ प्रीतिर्देवे गुरौ पित्रोभक्तिः स्वजनमाननम् । सत्यमार्त्तपरित्राणं वात्सल्यं चाऽऽश्रिते जने ॥६८॥ लघोरपि हि तस्यैवं स्वाभाविकगुणोदयः । अपकस्याऽपि कर्पूरस्योच्चैः परिमलो यथा ॥६९॥ (युग्मम्) १ स्नेहस्तैलमपि।