________________
श्रीपार्श्वनाथचरितम् । लोलकल्लोलसद्धीची प्रारेभे धर्मदेशना ॥४४॥. धर्मरत्नं भवपुरे चतुर्गतिचतुष्पथे । वर्णहट्ट नृजन्माऽऽप्य सद्व्यैरेव लभ्यते ॥ ४५ ॥ तत्प्रायः सुलभं येन भवन्ति विपुलाः श्रियः । दुर्लभं तत्पुनर्भाग्यं येन धर्मे मतिर्भवेत् ॥ ४६॥ मालास्वमेक्षणमिदं सुप्तानां मोहनिद्रया । धर्मशून्यमधीतादि तत्रोत्स्वमायितं पुनः ॥४७॥ अघाटमपि कल्याणं सुघटादपि कूटतः । यथा प्रशस्यते तद्वद् मुग्धोऽपि सुकृती नरः॥४८॥ असाऽवनक्षरो लेखो निर्देवं देवमन्दिरम् । निर्जलं च सरो धर्म विना यन्मानुषो भवः ॥ ४९॥ धनैश्वर्याऽभिमानेन प्रमादमदमोहिताः। दुर्लभं प्राप्य मानुष्यं हारयध्वं मुधैव मा ॥ ५० ॥ छिन्नमुलो यथा वृक्षो गतशिर्षों यथा भटः । धर्महीनो धनी तद्वत् कियत्कालं ललिष्यति ॥ ५१ ॥ धराऽन्तःस्थं तरोर्मूलमुच्छ्रयेणाऽनुमीयते । अदृष्टोऽपि तथा प्राच्यधर्मो लक्षेत संपदा ॥ ५२ ॥ मूलभूतमतो धर्म सिक्त्वा भोगफलं बुधाः। गृह्णन्ति बहुशो मूढास्तमुच्छियैकदा पुनः ॥ ५३ ॥ आस्तां सिद्धिगतं सौख्यं मनोऽभीष्टं यदैहिकम् । जनास्तदपि धर्माख्यवृक्षस्य कुसुमोपमम् ॥ ५४ ॥ कुलं गतमलं कामाऽनुरूपं रूपमव्यथम् । विश्वभोग्यं च सौभाग्यं श्रीविलासो विकस्वरः॥ ५५ ॥ अनवद्या पुनर्विद्या कीर्तिः स्फुर्तिमती सती । अभिरामो गुणग्रामः सर्व धर्मादवाप्यते ॥ ५६ ॥
- - .... (युग्मम् ) । कल्याणं कनकम् । २ 'लल विलासे' भौवादिकः ।