________________
४
श्रीभावदेवसूरिविरचितं
शब्द-रूप-रस- स्पर्श - गन्धाख्यैः सुमनोहरैः । विषयैः पञ्चभिः कालं निन्युस्तेऽनन्यसन्निभाः ॥ ३३ ॥ अथ योग्यतया गेहभारमारोप्य पुत्रयोः । जिनधर्मसुधाssस्वादछिन्नतृष्णार्तिसुस्थितः ॥ ३४ ॥ चटत्प्रकर्षवैराग्यरङ्गप्रेरितमानसः ।
विविक्तस्य गुरोः पार्श्वे गृहीताऽनशनः सुधीः ॥ ३५ ॥ परमेष्ठिनमस्कार मन्त्रमेकमनाः स्मरन् ।
विश्वभूतिस्तनुं त्यक्त्वा सौधर्मेऽभूत् सुरोत्तमः ॥ ३६ ॥ ( विशेषकम् )
पत्युर्वियोगविधुराऽनुद्धराऽपि ममाऽधुना ।
श्रेयो नाऽन्यदिहेत्युग्रं तपः कृत्वा व्यपद्यत ॥ ३७ ॥ परेतकार्य कमठ-मरुभूती तयोरथ । कृत्वा कुटुम्बचिन्तायां जाताऽऽवाहितमानसौ ॥ ३८ ॥ अन्यदा बहिरुद्याने तत्र नेत्रामृतं सताम् । सच्छायः सुमनःशाली क्षमऽऽधारो महोदयः ॥ ३९ ॥ प्रशमाऽमृतसिक्तात्मा सदाऽभीष्टफलप्रदः । हरिश्चन्द्रमुनिः कल्पशाखीव समवाऽसरत् ॥ ४० ॥ ( युग्मम् )
तदीयगुणसौरभ्येणाऽकृष्टा भ्रमरा इव । आययुः परितः पौराः स्तुतिझङ्कारहारिणः ॥ ४१ ॥ पित्रोर्वियोगदुःखार्त्ती विश्वभूतिसुतावपि । हृदि धर्मविनोदाय तदा तत्र समेयतुः ॥ ४२ ॥ प्रणिपत्य च तं शुद्धभावेन भवनिःस्पृहम् | धन्यंमन्यास्ततः सर्वे यथास्थानमुपाविशन् ॥ ४३ ॥ मुनिनाऽपि दयोल्ला सिमानसक्षीरनीरधेः ।
१ प्रेत- पर्यायोऽयम् । २ क्षमा शान्तिः पृथिवी च ।
1