________________
१६० श्रीपार्श्वनाथचरिते
चैतन्यलक्षणो जीवो मन्तव्यः सर्वथा बुधैः। सति तस्मिन् गुणाधारे धर्मकर्माद्यसिध्यत ॥ ७५ ॥ गत्यादिचेष्टयाऽप्येष देही देहेऽनुमीयते । अन्वय-व्यतिरेकाभ्यां ध्वजाक्षोभेन वातवत् ।। ७६ ॥ यथा भूमिगतं बीजमङ्कुरादनुमीयते । सुख-दुःखात् तथा प्राच्यधर्माऽ-धर्मविनिश्चयः॥ ७७ ॥ तथाहिसच्चित्रशालिकारम्ये विचित्रमणिकुट्टिमे । दिव्योल्लोचे वसन्त्येके सौधे सद्गन्धवासिते ॥ ७८ ॥ अन्ये बिलरजाकीर्णे लताजालसमाकुले । दृश्यन्ते दुःस्थिताः स्रंसकलिञ्जगृहके सदा ।। ७९ ॥ एके मृष्टान्नपक्कान्नद्राक्षापानादिभोजिनः । कर्पूरमिश्रताम्बूलमुखा भुञ्जन्त्यहो ! सुखम् ॥ ८० ॥ अन्ये परमुखापेक्षा बुभुक्षाक्षामकुक्षयः । अकाले कष्टसंमाप्तं कदन्नं कापि भुञ्जते ॥ ८१ ॥ एकेऽत्युदारशृङ्गाराः सारमाल्यविलेपनाः । दिव्ययानपरीवाराः क्रीडन्ति स्मरमूर्तयः ।। ८२ ॥ अन्ये तु दीनवदना धनस्वजनवर्जिताः। दुर्दशा मलदुर्गन्धा भ्रमन्ति किल नारकाः ॥ ८३ ॥ सुगीतैस्तूलिकास्वके वीणानादमनोहरैः। लब्धनिद्रासुखाः प्रातः शङ्खनादेन जाग्रति ॥ ८४ ॥ शृण्वन्तो जम्बूकोलूकध्वनिमन्ये खरावनौ । खपित्वा गतनिद्राः स्युः क्षुधातशिशुकस्वरैः ॥ ८५ ॥ धर्माऽ-धर्मफलं वक्ष्यि साक्षादिति शुभाशुभम् ।
कष्टसाध्योऽपि कर्त्तव्यः सद्धर्मोऽनन्तशर्मणे ॥ ८६ ॥ १ तत्सत्वे तत्सत्त्वमन्वयः, तदभावे तदभावो व्यतिरेकः । २ कलिञ्जः कटः।